Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पवित्रवन्त्

पवित्रवन्त् /pavitravant/
1) обладающий средством очищения
2) очищающий, очистительный

Adj., m./n./f.

m.sg.du.pl.
Nom.pavitravānpavitravantaupavitravantaḥ
Gen.pavitravataḥpavitravatoḥpavitravatām
Dat.pavitravatepavitravadbhyāmpavitravadbhyaḥ
Instr.pavitravatāpavitravadbhyāmpavitravadbhiḥ
Acc.pavitravantampavitravantaupavitravataḥ
Abl.pavitravataḥpavitravadbhyāmpavitravadbhyaḥ
Loc.pavitravatipavitravatoḥpavitravatsu
Voc.pavitravanpavitravantaupavitravantaḥ


f.sg.du.pl.
Nom.pavitravatāpavitravatepavitravatāḥ
Gen.pavitravatāyāḥpavitravatayoḥpavitravatānām
Dat.pavitravatāyaipavitravatābhyāmpavitravatābhyaḥ
Instr.pavitravatayāpavitravatābhyāmpavitravatābhiḥ
Acc.pavitravatāmpavitravatepavitravatāḥ
Abl.pavitravatāyāḥpavitravatābhyāmpavitravatābhyaḥ
Loc.pavitravatāyāmpavitravatayoḥpavitravatāsu
Voc.pavitravatepavitravatepavitravatāḥ


n.sg.du.pl.
Nom.pavitravatpavitravantī, pavitravatīpavitravanti
Gen.pavitravataḥpavitravatoḥpavitravatām
Dat.pavitravatepavitravadbhyāmpavitravadbhyaḥ
Instr.pavitravatāpavitravadbhyāmpavitravadbhiḥ
Acc.pavitravatpavitravantī, pavitravatīpavitravanti
Abl.pavitravataḥpavitravadbhyāmpavitravadbhyaḥ
Loc.pavitravatipavitravatoḥpavitravatsu
Voc.pavitravatpavitravantī, pavitravatīpavitravanti





Monier-Williams Sanskrit-English Dictionary

  पवित्रवत् [ pavitravat ] [ pavitra-vat ] m. f. n. ( [ °vitra- ] ) having a purifying instrument (as a strainer or Darbha grass) , cleansing , purifying Lit. RV. Lit. Br. Lit. GṛŚrS.

   N. of Agni Lit. AitBr.

   [ pavitravatī f. ( [ ī ] ) N. of a river Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,