Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वेदोक्त

वेदोक्त /vedokta/ (/veda + ukta/)
1) упомянутый в Ведах
2) предписанный ведическими текстами

Adj., m./n./f.

m.sg.du.pl.
Nom.vedoktaḥvedoktauvedoktāḥ
Gen.vedoktasyavedoktayoḥvedoktānām
Dat.vedoktāyavedoktābhyāmvedoktebhyaḥ
Instr.vedoktenavedoktābhyāmvedoktaiḥ
Acc.vedoktamvedoktauvedoktān
Abl.vedoktātvedoktābhyāmvedoktebhyaḥ
Loc.vedoktevedoktayoḥvedokteṣu
Voc.vedoktavedoktauvedoktāḥ


f.sg.du.pl.
Nom.vedoktāvedoktevedoktāḥ
Gen.vedoktāyāḥvedoktayoḥvedoktānām
Dat.vedoktāyaivedoktābhyāmvedoktābhyaḥ
Instr.vedoktayāvedoktābhyāmvedoktābhiḥ
Acc.vedoktāmvedoktevedoktāḥ
Abl.vedoktāyāḥvedoktābhyāmvedoktābhyaḥ
Loc.vedoktāyāmvedoktayoḥvedoktāsu
Voc.vedoktevedoktevedoktāḥ


n.sg.du.pl.
Nom.vedoktamvedoktevedoktāni
Gen.vedoktasyavedoktayoḥvedoktānām
Dat.vedoktāyavedoktābhyāmvedoktebhyaḥ
Instr.vedoktenavedoktābhyāmvedoktaiḥ
Acc.vedoktamvedoktevedoktāni
Abl.vedoktātvedoktābhyāmvedoktebhyaḥ
Loc.vedoktevedoktayoḥvedokteṣu
Voc.vedoktavedoktevedoktāni





Monier-Williams Sanskrit-English Dictionary

---

  वेदोक्त [ vedokta ] [ vedokta ] m. f. n. taught or declared or contained in the Veda Lit. Mn. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,