Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वरिष्ठ

वरिष्ठ II /variṣṭha/ spv. от वर II

Adj., m./n./f.

m.sg.du.pl.
Nom.variṣṭhaḥvariṣṭhauvariṣṭhāḥ
Gen.variṣṭhasyavariṣṭhayoḥvariṣṭhānām
Dat.variṣṭhāyavariṣṭhābhyāmvariṣṭhebhyaḥ
Instr.variṣṭhenavariṣṭhābhyāmvariṣṭhaiḥ
Acc.variṣṭhamvariṣṭhauvariṣṭhān
Abl.variṣṭhātvariṣṭhābhyāmvariṣṭhebhyaḥ
Loc.variṣṭhevariṣṭhayoḥvariṣṭheṣu
Voc.variṣṭhavariṣṭhauvariṣṭhāḥ


f.sg.du.pl.
Nom.variṣṭhāvariṣṭhevariṣṭhāḥ
Gen.variṣṭhāyāḥvariṣṭhayoḥvariṣṭhānām
Dat.variṣṭhāyaivariṣṭhābhyāmvariṣṭhābhyaḥ
Instr.variṣṭhayāvariṣṭhābhyāmvariṣṭhābhiḥ
Acc.variṣṭhāmvariṣṭhevariṣṭhāḥ
Abl.variṣṭhāyāḥvariṣṭhābhyāmvariṣṭhābhyaḥ
Loc.variṣṭhāyāmvariṣṭhayoḥvariṣṭhāsu
Voc.variṣṭhevariṣṭhevariṣṭhāḥ


n.sg.du.pl.
Nom.variṣṭhamvariṣṭhevariṣṭhāni
Gen.variṣṭhasyavariṣṭhayoḥvariṣṭhānām
Dat.variṣṭhāyavariṣṭhābhyāmvariṣṭhebhyaḥ
Instr.variṣṭhenavariṣṭhābhyāmvariṣṭhaiḥ
Acc.variṣṭhamvariṣṭhevariṣṭhāni
Abl.variṣṭhātvariṣṭhābhyāmvariṣṭhebhyaḥ
Loc.variṣṭhevariṣṭhayoḥvariṣṭheṣu
Voc.variṣṭhavariṣṭhevariṣṭhāni





Monier-Williams Sanskrit-English Dictionary
---

 वरिष्ठ [ variṣṭha ] [ váriṣṭha ]2 m. f. n. ( superl. of 2. [ vara ] ) the most excellent or best , most preferable among (gen. or comp.) Lit. RV.

  better than (abl.) Lit. Mn. vii , 84

  chief (in a bad sense) = worst , most wicked Lit. MBh. xiv , 879 ; iii , 12590.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,