Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आत्मनाद्वितीय

आत्मनाद्वितीय /ātmanā-dvitīya/ вдвоём

Adj., m./n./f.

m.sg.du.pl.
Nom.ātmanādvitīyaḥātmanādvitīyauātmanādvitīyāḥ
Gen.ātmanādvitīyasyaātmanādvitīyayoḥātmanādvitīyānām
Dat.ātmanādvitīyāyaātmanādvitīyābhyāmātmanādvitīyebhyaḥ
Instr.ātmanādvitīyenaātmanādvitīyābhyāmātmanādvitīyaiḥ
Acc.ātmanādvitīyamātmanādvitīyauātmanādvitīyān
Abl.ātmanādvitīyātātmanādvitīyābhyāmātmanādvitīyebhyaḥ
Loc.ātmanādvitīyeātmanādvitīyayoḥātmanādvitīyeṣu
Voc.ātmanādvitīyaātmanādvitīyauātmanādvitīyāḥ


f.sg.du.pl.
Nom.ātmanādvitīyāātmanādvitīyeātmanādvitīyāḥ
Gen.ātmanādvitīyāyāḥātmanādvitīyayoḥātmanādvitīyānām
Dat.ātmanādvitīyāyaiātmanādvitīyābhyāmātmanādvitīyābhyaḥ
Instr.ātmanādvitīyayāātmanādvitīyābhyāmātmanādvitīyābhiḥ
Acc.ātmanādvitīyāmātmanādvitīyeātmanādvitīyāḥ
Abl.ātmanādvitīyāyāḥātmanādvitīyābhyāmātmanādvitīyābhyaḥ
Loc.ātmanādvitīyāyāmātmanādvitīyayoḥātmanādvitīyāsu
Voc.ātmanādvitīyeātmanādvitīyeātmanādvitīyāḥ


n.sg.du.pl.
Nom.ātmanādvitīyamātmanādvitīyeātmanādvitīyāni
Gen.ātmanādvitīyasyaātmanādvitīyayoḥātmanādvitīyānām
Dat.ātmanādvitīyāyaātmanādvitīyābhyāmātmanādvitīyebhyaḥ
Instr.ātmanādvitīyenaātmanādvitīyābhyāmātmanādvitīyaiḥ
Acc.ātmanādvitīyamātmanādvitīyeātmanādvitīyāni
Abl.ātmanādvitīyātātmanādvitīyābhyāmātmanādvitīyebhyaḥ
Loc.ātmanādvitīyeātmanādvitīyayoḥātmanādvitīyeṣu
Voc.ātmanādvitīyaātmanādvitīyeātmanādvitīyāni





Monier-Williams Sanskrit-English Dictionary

  आत्मनाद्वितीय [ ātmanādvitīya ] [ ātmanā-dvitīya ] m. f. n. being one's self the second , i.e. together with some one else Lit. Hit.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,