Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नवत्व

नवत्व /navadaśa/
1) девятнадцатый
2) состоящий из девятнадцати

Adj., m./n./f.

m.sg.du.pl.
Nom.navadaśaḥnavadaśaunavadaśāḥ
Gen.navadaśasyanavadaśayoḥnavadaśānām
Dat.navadaśāyanavadaśābhyāmnavadaśebhyaḥ
Instr.navadaśenanavadaśābhyāmnavadaśaiḥ
Acc.navadaśamnavadaśaunavadaśān
Abl.navadaśātnavadaśābhyāmnavadaśebhyaḥ
Loc.navadaśenavadaśayoḥnavadaśeṣu
Voc.navadaśanavadaśaunavadaśāḥ


f.sg.du.pl.
Nom.navadaśīnavadaśyaunavadaśyaḥ
Gen.navadaśyāḥnavadaśyoḥnavadaśīnām
Dat.navadaśyainavadaśībhyāmnavadaśībhyaḥ
Instr.navadaśyānavadaśībhyāmnavadaśībhiḥ
Acc.navadaśīmnavadaśyaunavadaśīḥ
Abl.navadaśyāḥnavadaśībhyāmnavadaśībhyaḥ
Loc.navadaśyāmnavadaśyoḥnavadaśīṣu
Voc.navadaśinavadaśyaunavadaśyaḥ


n.sg.du.pl.
Nom.navadaśamnavadaśenavadaśāni
Gen.navadaśasyanavadaśayoḥnavadaśānām
Dat.navadaśāyanavadaśābhyāmnavadaśebhyaḥ
Instr.navadaśenanavadaśābhyāmnavadaśaiḥ
Acc.navadaśamnavadaśenavadaśāni
Abl.navadaśātnavadaśābhyāmnavadaśebhyaḥ
Loc.navadaśenavadaśayoḥnavadaśeṣu
Voc.navadaśanavadaśenavadaśāni





Monier-Williams Sanskrit-English Dictionary

---

  नवदश [ navadaśa ] [ náva-daśá ] m. f. n. the 19th Lit. R.

   consisting of 19 Lit. VS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,