Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पयस्वन्त्

पयस्वन्त् /payasvant/
1) влажный
2) сочный
3) обильный
4) богатый семенами, зерном
5) сильный

Adj., m./n./f.

m.sg.du.pl.
Nom.payasvānpayasvantaupayasvantaḥ
Gen.payasvataḥpayasvatoḥpayasvatām
Dat.payasvatepayasvadbhyāmpayasvadbhyaḥ
Instr.payasvatāpayasvadbhyāmpayasvadbhiḥ
Acc.payasvantampayasvantaupayasvataḥ
Abl.payasvataḥpayasvadbhyāmpayasvadbhyaḥ
Loc.payasvatipayasvatoḥpayasvatsu
Voc.payasvanpayasvantaupayasvantaḥ


f.sg.du.pl.
Nom.payasvatāpayasvatepayasvatāḥ
Gen.payasvatāyāḥpayasvatayoḥpayasvatānām
Dat.payasvatāyaipayasvatābhyāmpayasvatābhyaḥ
Instr.payasvatayāpayasvatābhyāmpayasvatābhiḥ
Acc.payasvatāmpayasvatepayasvatāḥ
Abl.payasvatāyāḥpayasvatābhyāmpayasvatābhyaḥ
Loc.payasvatāyāmpayasvatayoḥpayasvatāsu
Voc.payasvatepayasvatepayasvatāḥ


n.sg.du.pl.
Nom.payasvatpayasvantī, payasvatīpayasvanti
Gen.payasvataḥpayasvatoḥpayasvatām
Dat.payasvatepayasvadbhyāmpayasvadbhyaḥ
Instr.payasvatāpayasvadbhyāmpayasvadbhiḥ
Acc.payasvatpayasvantī, payasvatīpayasvanti
Abl.payasvataḥpayasvadbhyāmpayasvadbhyaḥ
Loc.payasvatipayasvatoḥpayasvatsu
Voc.payasvatpayasvantī, payasvatīpayasvanti





Monier-Williams Sanskrit-English Dictionary

  पयस्वत् [ payasvat ] [ páyas-vat ] m. f. n. ( [  ] ) full of juice or sap , juicy , succulent , containing water or milk or semen

   overflowing , exuberant , copious , powerful , strong Lit. RV. Lit. AV. Lit. TS. Lit. Br. Lit. GṛŚrS.

   [ payasvatī f. ( [ ī ] ) the night Lit. L.

   pl. rivers Lit. Naigh. i , 13.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,