Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भक्तिनम्र

भक्तिनम्र /bhakti-namra/ смирённый, покорный

Adj., m./n./f.

m.sg.du.pl.
Nom.bhaktinamraḥbhaktinamraubhaktinamrāḥ
Gen.bhaktinamrasyabhaktinamrayoḥbhaktinamrāṇām
Dat.bhaktinamrāyabhaktinamrābhyāmbhaktinamrebhyaḥ
Instr.bhaktinamreṇabhaktinamrābhyāmbhaktinamraiḥ
Acc.bhaktinamrambhaktinamraubhaktinamrān
Abl.bhaktinamrātbhaktinamrābhyāmbhaktinamrebhyaḥ
Loc.bhaktinamrebhaktinamrayoḥbhaktinamreṣu
Voc.bhaktinamrabhaktinamraubhaktinamrāḥ


f.sg.du.pl.
Nom.bhaktinamrābhaktinamrebhaktinamrāḥ
Gen.bhaktinamrāyāḥbhaktinamrayoḥbhaktinamrāṇām
Dat.bhaktinamrāyaibhaktinamrābhyāmbhaktinamrābhyaḥ
Instr.bhaktinamrayābhaktinamrābhyāmbhaktinamrābhiḥ
Acc.bhaktinamrāmbhaktinamrebhaktinamrāḥ
Abl.bhaktinamrāyāḥbhaktinamrābhyāmbhaktinamrābhyaḥ
Loc.bhaktinamrāyāmbhaktinamrayoḥbhaktinamrāsu
Voc.bhaktinamrebhaktinamrebhaktinamrāḥ


n.sg.du.pl.
Nom.bhaktinamrambhaktinamrebhaktinamrāṇi
Gen.bhaktinamrasyabhaktinamrayoḥbhaktinamrāṇām
Dat.bhaktinamrāyabhaktinamrābhyāmbhaktinamrebhyaḥ
Instr.bhaktinamreṇabhaktinamrābhyāmbhaktinamraiḥ
Acc.bhaktinamrambhaktinamrebhaktinamrāṇi
Abl.bhaktinamrātbhaktinamrābhyāmbhaktinamrebhyaḥ
Loc.bhaktinamrebhaktinamrayoḥbhaktinamreṣu
Voc.bhaktinamrabhaktinamrebhaktinamrāṇi





Monier-Williams Sanskrit-English Dictionary

---

  भक्तिनम्र [ bhaktinamra ] [ bhaktí -namra ] m. f. n. bent down in devotion , making a humble obeisance Lit. Megh. Lit. VP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,