Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्लवित

प्लवित /plavita/ (pp. caus. om प्लु )
1.
1) принуждённый плавать
2) залитый, затопленный
2. n.
1) плавание
2) прыганье

Adj., m./n./f.

m.sg.du.pl.
Nom.plāvitaḥplāvitauplāvitāḥ
Gen.plāvitasyaplāvitayoḥplāvitānām
Dat.plāvitāyaplāvitābhyāmplāvitebhyaḥ
Instr.plāvitenaplāvitābhyāmplāvitaiḥ
Acc.plāvitamplāvitauplāvitān
Abl.plāvitātplāvitābhyāmplāvitebhyaḥ
Loc.plāviteplāvitayoḥplāviteṣu
Voc.plāvitaplāvitauplāvitāḥ


f.sg.du.pl.
Nom.plāvitāplāviteplāvitāḥ
Gen.plāvitāyāḥplāvitayoḥplāvitānām
Dat.plāvitāyaiplāvitābhyāmplāvitābhyaḥ
Instr.plāvitayāplāvitābhyāmplāvitābhiḥ
Acc.plāvitāmplāviteplāvitāḥ
Abl.plāvitāyāḥplāvitābhyāmplāvitābhyaḥ
Loc.plāvitāyāmplāvitayoḥplāvitāsu
Voc.plāviteplāviteplāvitāḥ


n.sg.du.pl.
Nom.plāvitamplāviteplāvitāni
Gen.plāvitasyaplāvitayoḥplāvitānām
Dat.plāvitāyaplāvitābhyāmplāvitebhyaḥ
Instr.plāvitenaplāvitābhyāmplāvitaiḥ
Acc.plāvitamplāviteplāvitāni
Abl.plāvitātplāvitābhyāmplāvitebhyaḥ
Loc.plāviteplāvitayoḥplāviteṣu
Voc.plāvitaplāviteplāvitāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.plāvitamplāviteplāvitāni
Gen.plāvitasyaplāvitayoḥplāvitānām
Dat.plāvitāyaplāvitābhyāmplāvitebhyaḥ
Instr.plāvitenaplāvitābhyāmplāvitaiḥ
Acc.plāvitamplāviteplāvitāni
Abl.plāvitātplāvitābhyāmplāvitebhyaḥ
Loc.plāviteplāvitayoḥplāviteṣu
Voc.plāvitaplāviteplāvitāni



Monier-Williams Sanskrit-English Dictionary
---

  प्लावित [ plāvita ] [ plāvita ] m. f. n. made to swim or overflow , deluged , soaked , moistened or covered with (comp.) Lit. MBh. Lit. Kāv.

   washed away , removed , destroyed Lit. BhP.

   lengthened , prolated ( as a vowel see [ pluta ] ) Lit. ŚrS. Lit. BhP.

   [ plāvita ] n. inundation , food , deluge Lit. Kād.

   a song in which the vowels are prolated Lit. BhP.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,