Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राद्ध

राद्ध /rāddha/ pp. от राध्

Adj., m./n./f.

m.sg.du.pl.
Nom.rāddhaḥrāddhaurāddhāḥ
Gen.rāddhasyarāddhayoḥrāddhānām
Dat.rāddhāyarāddhābhyāmrāddhebhyaḥ
Instr.rāddhenarāddhābhyāmrāddhaiḥ
Acc.rāddhamrāddhaurāddhān
Abl.rāddhātrāddhābhyāmrāddhebhyaḥ
Loc.rāddherāddhayoḥrāddheṣu
Voc.rāddharāddhaurāddhāḥ


f.sg.du.pl.
Nom.rāddhārāddherāddhāḥ
Gen.rāddhāyāḥrāddhayoḥrāddhānām
Dat.rāddhāyairāddhābhyāmrāddhābhyaḥ
Instr.rāddhayārāddhābhyāmrāddhābhiḥ
Acc.rāddhāmrāddherāddhāḥ
Abl.rāddhāyāḥrāddhābhyāmrāddhābhyaḥ
Loc.rāddhāyāmrāddhayoḥrāddhāsu
Voc.rāddherāddherāddhāḥ


n.sg.du.pl.
Nom.rāddhamrāddherāddhāni
Gen.rāddhasyarāddhayoḥrāddhānām
Dat.rāddhāyarāddhābhyāmrāddhebhyaḥ
Instr.rāddhenarāddhābhyāmrāddhaiḥ
Acc.rāddhamrāddherāddhāni
Abl.rāddhātrāddhābhyāmrāddhebhyaḥ
Loc.rāddherāddhayoḥrāddheṣu
Voc.rāddharāddherāddhāni





Monier-Williams Sanskrit-English Dictionary
---

 राद्ध [ rāddha ] [ rāddhá ] m. f. n. accomplished , brought about , perfected , achieved , prepared , ready (n. impers. " it has been achieved by " , with instr.) Lit. KātyŚr. Lit. BhP.

  successful , fortunate , happy Lit. Br. Lit. Kauś.

  fallen to the share or lot of any one Lit. BhP.

  propitiated , conciliated Lit. MW.

  perfect in mysterious or magical power , adept , initiated Lit. ib.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,