Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रसङ्गवन्त्

प्रसङ्गवन्त् /prasaṅgavant/ случайный

Adj., m./n./f.

m.sg.du.pl.
Nom.prasaṅgavānprasaṅgavantauprasaṅgavantaḥ
Gen.prasaṅgavataḥprasaṅgavatoḥprasaṅgavatām
Dat.prasaṅgavateprasaṅgavadbhyāmprasaṅgavadbhyaḥ
Instr.prasaṅgavatāprasaṅgavadbhyāmprasaṅgavadbhiḥ
Acc.prasaṅgavantamprasaṅgavantauprasaṅgavataḥ
Abl.prasaṅgavataḥprasaṅgavadbhyāmprasaṅgavadbhyaḥ
Loc.prasaṅgavatiprasaṅgavatoḥprasaṅgavatsu
Voc.prasaṅgavanprasaṅgavantauprasaṅgavantaḥ


f.sg.du.pl.
Nom.prasaṅgavatāprasaṅgavateprasaṅgavatāḥ
Gen.prasaṅgavatāyāḥprasaṅgavatayoḥprasaṅgavatānām
Dat.prasaṅgavatāyaiprasaṅgavatābhyāmprasaṅgavatābhyaḥ
Instr.prasaṅgavatayāprasaṅgavatābhyāmprasaṅgavatābhiḥ
Acc.prasaṅgavatāmprasaṅgavateprasaṅgavatāḥ
Abl.prasaṅgavatāyāḥprasaṅgavatābhyāmprasaṅgavatābhyaḥ
Loc.prasaṅgavatāyāmprasaṅgavatayoḥprasaṅgavatāsu
Voc.prasaṅgavateprasaṅgavateprasaṅgavatāḥ


n.sg.du.pl.
Nom.prasaṅgavatprasaṅgavantī, prasaṅgavatīprasaṅgavanti
Gen.prasaṅgavataḥprasaṅgavatoḥprasaṅgavatām
Dat.prasaṅgavateprasaṅgavadbhyāmprasaṅgavadbhyaḥ
Instr.prasaṅgavatāprasaṅgavadbhyāmprasaṅgavadbhiḥ
Acc.prasaṅgavatprasaṅgavantī, prasaṅgavatīprasaṅgavanti
Abl.prasaṅgavataḥprasaṅgavadbhyāmprasaṅgavadbhyaḥ
Loc.prasaṅgavatiprasaṅgavatoḥprasaṅgavatsu
Voc.prasaṅgavatprasaṅgavantī, prasaṅgavatīprasaṅgavanti





Monier-Williams Sanskrit-English Dictionary

  प्रसङ्गवत् [ prasaṅgavat ] [ pra-saṅga--vat m. f. n. occasional , incidental Lit. Daś.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,