Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साटोप

साटोप /sāṭopa/
1) гордый
2) чванливый
3) грозовой

Adj., m./n./f.

m.sg.du.pl.
Nom.sāṭopaḥsāṭopausāṭopāḥ
Gen.sāṭopasyasāṭopayoḥsāṭopānām
Dat.sāṭopāyasāṭopābhyāmsāṭopebhyaḥ
Instr.sāṭopenasāṭopābhyāmsāṭopaiḥ
Acc.sāṭopamsāṭopausāṭopān
Abl.sāṭopātsāṭopābhyāmsāṭopebhyaḥ
Loc.sāṭopesāṭopayoḥsāṭopeṣu
Voc.sāṭopasāṭopausāṭopāḥ


f.sg.du.pl.
Nom.sāṭopāsāṭopesāṭopāḥ
Gen.sāṭopāyāḥsāṭopayoḥsāṭopānām
Dat.sāṭopāyaisāṭopābhyāmsāṭopābhyaḥ
Instr.sāṭopayāsāṭopābhyāmsāṭopābhiḥ
Acc.sāṭopāmsāṭopesāṭopāḥ
Abl.sāṭopāyāḥsāṭopābhyāmsāṭopābhyaḥ
Loc.sāṭopāyāmsāṭopayoḥsāṭopāsu
Voc.sāṭopesāṭopesāṭopāḥ


n.sg.du.pl.
Nom.sāṭopamsāṭopesāṭopāni
Gen.sāṭopasyasāṭopayoḥsāṭopānām
Dat.sāṭopāyasāṭopābhyāmsāṭopebhyaḥ
Instr.sāṭopenasāṭopābhyāmsāṭopaiḥ
Acc.sāṭopamsāṭopesāṭopāni
Abl.sāṭopātsāṭopābhyāmsāṭopebhyaḥ
Loc.sāṭopesāṭopayoḥsāṭopeṣu
Voc.sāṭopasāṭopesāṭopāni





Monier-Williams Sanskrit-English Dictionary

---

साटोप [ sāṭopa ] [ sāṭopa ] m. f. n. puffed up , self-conceited , proud , arrogant Lit. Vās.

rumbling (as clouds) Lit. Pañcat.

[ sāṭopam ] ind. haughtily Lit. Mṛicch. Lit. Ratnâv.

with a rumbling sound Lit. Śiś.

angrily , furiously Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,