Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शर्कर

शर्कर /śarkara/
1. состоящий из песка или камней
2. m.
1) песчинка
2) гравий
3) сахар
4) камень

Adj., m./n./f.

m.sg.du.pl.
Nom.śarkaraḥśarkarauśarkarāḥ
Gen.śarkarasyaśarkarayoḥśarkarāṇām
Dat.śarkarāyaśarkarābhyāmśarkarebhyaḥ
Instr.śarkareṇaśarkarābhyāmśarkaraiḥ
Acc.śarkaramśarkarauśarkarān
Abl.śarkarātśarkarābhyāmśarkarebhyaḥ
Loc.śarkareśarkarayoḥśarkareṣu
Voc.śarkaraśarkarauśarkarāḥ


f.sg.du.pl.
Nom.śarkarāśarkareśarkarāḥ
Gen.śarkarāyāḥśarkarayoḥśarkarāṇām
Dat.śarkarāyaiśarkarābhyāmśarkarābhyaḥ
Instr.śarkarayāśarkarābhyāmśarkarābhiḥ
Acc.śarkarāmśarkareśarkarāḥ
Abl.śarkarāyāḥśarkarābhyāmśarkarābhyaḥ
Loc.śarkarāyāmśarkarayoḥśarkarāsu
Voc.śarkareśarkareśarkarāḥ


n.sg.du.pl.
Nom.śarkaramśarkareśarkarāṇi
Gen.śarkarasyaśarkarayoḥśarkarāṇām
Dat.śarkarāyaśarkarābhyāmśarkarebhyaḥ
Instr.śarkareṇaśarkarābhyāmśarkaraiḥ
Acc.śarkaramśarkareśarkarāṇi
Abl.śarkarātśarkarābhyāmśarkarebhyaḥ
Loc.śarkareśarkarayoḥśarkareṣu
Voc.śarkaraśarkareśarkarāṇi




существительное, м.р.

sg.du.pl.
Nom.śarkaraḥśarkarauśarkarāḥ
Gen.śarkarasyaśarkarayoḥśarkarāṇām
Dat.śarkarāyaśarkarābhyāmśarkarebhyaḥ
Instr.śarkareṇaśarkarābhyāmśarkaraiḥ
Acc.śarkaramśarkarauśarkarān
Abl.śarkarātśarkarābhyāmśarkarebhyaḥ
Loc.śarkareśarkarayoḥśarkareṣu
Voc.śarkaraśarkarauśarkarāḥ



Monier-Williams Sanskrit-English Dictionary
---

शर्कर [ śarkara ] [ śarkara ] m. f. n. consisting of gravel or grit , gritty. Lit. ŚBr. Lit. KātyŚr.

[ śarkara ] m. a pebble , small stone Lit. Kauś.

(mc.) = [ śarkarā ] (see comp.)

a kind of drum Lit. Saṃgīt.

N. of a fabulous aquatic being Lit. PañcavBr.

(pl.) N. of a people Lit. MārkP.

f ( [ ā ] and [ ī ] ) . see below.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,