Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रियदर्शन

प्रियदर्शन /priya-darśana/
1. n. встреча с другом
2. bah. красивый на вид, привлекательный
3. m. nom. pr. царевич Гандхарвов; см. गन्धर्व

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.priyadarśanampriyadarśanepriyadarśanāni
Gen.priyadarśanasyapriyadarśanayoḥpriyadarśanānām
Dat.priyadarśanāyapriyadarśanābhyāmpriyadarśanebhyaḥ
Instr.priyadarśanenapriyadarśanābhyāmpriyadarśanaiḥ
Acc.priyadarśanampriyadarśanepriyadarśanāni
Abl.priyadarśanātpriyadarśanābhyāmpriyadarśanebhyaḥ
Loc.priyadarśanepriyadarśanayoḥpriyadarśaneṣu
Voc.priyadarśanapriyadarśanepriyadarśanāni


Adj., m./n./f.

m.sg.du.pl.
Nom.priyadarśanaḥpriyadarśanaupriyadarśanāḥ
Gen.priyadarśanasyapriyadarśanayoḥpriyadarśanānām
Dat.priyadarśanāyapriyadarśanābhyāmpriyadarśanebhyaḥ
Instr.priyadarśanenapriyadarśanābhyāmpriyadarśanaiḥ
Acc.priyadarśanampriyadarśanaupriyadarśanān
Abl.priyadarśanātpriyadarśanābhyāmpriyadarśanebhyaḥ
Loc.priyadarśanepriyadarśanayoḥpriyadarśaneṣu
Voc.priyadarśanapriyadarśanaupriyadarśanāḥ


f.sg.du.pl.
Nom.priyadarśanāpriyadarśanepriyadarśanāḥ
Gen.priyadarśanāyāḥpriyadarśanayoḥpriyadarśanānām
Dat.priyadarśanāyaipriyadarśanābhyāmpriyadarśanābhyaḥ
Instr.priyadarśanayāpriyadarśanābhyāmpriyadarśanābhiḥ
Acc.priyadarśanāmpriyadarśanepriyadarśanāḥ
Abl.priyadarśanāyāḥpriyadarśanābhyāmpriyadarśanābhyaḥ
Loc.priyadarśanāyāmpriyadarśanayoḥpriyadarśanāsu
Voc.priyadarśanepriyadarśanepriyadarśanāḥ


n.sg.du.pl.
Nom.priyadarśanampriyadarśanepriyadarśanāni
Gen.priyadarśanasyapriyadarśanayoḥpriyadarśanānām
Dat.priyadarśanāyapriyadarśanābhyāmpriyadarśanebhyaḥ
Instr.priyadarśanenapriyadarśanābhyāmpriyadarśanaiḥ
Acc.priyadarśanampriyadarśanepriyadarśanāni
Abl.priyadarśanātpriyadarśanābhyāmpriyadarśanebhyaḥ
Loc.priyadarśanepriyadarśanayoḥpriyadarśaneṣu
Voc.priyadarśanapriyadarśanepriyadarśanāni





Monier-Williams Sanskrit-English Dictionary

---

  प्रियदर्शन [ priyadarśana ] [ priyá-darśana ] m. f. n. pleasant or grateful to the sight of (gen.) Lit. MBh. Lit. Kāv.

   [ priyadarśana ] m. a parrot Lit. L.

   a kind of date tree Lit. L.

   Terminalia Tomentosa Lit. L.

   Mimusops Kauki Lit. L.

   a plant growing in wet weather on trees and stones (in Marāṭhī called [ dagaḍaphūla ] , in Hindūstānī $) Lit. L.

   a partic. Kalpa Lit. Buddh.

   N. of a prince of the Gandharvas Lit. Ragh.

   of a son of Vāsuki Lit. Kathās.

   [ priyadarśanā ] f. N. of a Surâṅganā Lit. Siṃhâs.

   [ priyadarśana ] m. of sev. women Lit. Vās. Lit. Priy.

   [ priyadarśanī ] f. Gracula Religiosa Lit. L.

   [ priyadarśana ] n. the look of a friend Lit. Pañcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,