Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भूतिकृत्

भूतिकृत् /bhūti-kṛt/ m. nom. pr. Награждающий счастьем — эпитет Шивы; см. शिव 2 1)

существительное, м.р.

sg.du.pl.
Nom.bhūtikṛtbhūtikṛtaubhūtikṛtaḥ
Gen.bhūtikṛtaḥbhūtikṛtoḥbhūtikṛtām
Dat.bhūtikṛtebhūtikṛdbhyāmbhūtikṛdbhyaḥ
Instr.bhūtikṛtābhūtikṛdbhyāmbhūtikṛdbhiḥ
Acc.bhūtikṛtambhūtikṛtaubhūtikṛtaḥ
Abl.bhūtikṛtaḥbhūtikṛdbhyāmbhūtikṛdbhyaḥ
Loc.bhūtikṛtibhūtikṛtoḥbhūtikṛtsu
Voc.bhūtikṛtbhūtikṛtaubhūtikṛtaḥ



Monier-Williams Sanskrit-English Dictionary

---

  भूतिकृत् [ bhūtikṛt ] [ bhū́ti-kṛt ] m. " causing welfare " , N. of Śiva Lit. Śivag.

   a class of deceased ancestors Lit. MārkP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,