Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पिठर

पिठर /piṭhara/ n., f.
1) горшок
2) чан

существительное, м.р.

sg.du.pl.
Nom.piṭharaḥpiṭharaupiṭharāḥ
Gen.piṭharasyapiṭharayoḥpiṭharāṇām
Dat.piṭharāyapiṭharābhyāmpiṭharebhyaḥ
Instr.piṭhareṇapiṭharābhyāmpiṭharaiḥ
Acc.piṭharampiṭharaupiṭharān
Abl.piṭharātpiṭharābhyāmpiṭharebhyaḥ
Loc.piṭharepiṭharayoḥpiṭhareṣu
Voc.piṭharapiṭharaupiṭharāḥ


sg.du.pl.
Nom.piṭharīpiṭharyaupiṭharyaḥ
Gen.piṭharyāḥpiṭharyoḥpiṭharīṇām
Dat.piṭharyaipiṭharībhyāmpiṭharībhyaḥ
Instr.piṭharyāpiṭharībhyāmpiṭharībhiḥ
Acc.piṭharīmpiṭharyaupiṭharīḥ
Abl.piṭharyāḥpiṭharībhyāmpiṭharībhyaḥ
Loc.piṭharyāmpiṭharyoḥpiṭharīṣu
Voc.piṭharipiṭharyaupiṭharyaḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.piṭharampiṭharepiṭharāṇi
Gen.piṭharasyapiṭharayoḥpiṭharāṇām
Dat.piṭharāyapiṭharābhyāmpiṭharebhyaḥ
Instr.piṭhareṇapiṭharābhyāmpiṭharaiḥ
Acc.piṭharampiṭharepiṭharāṇi
Abl.piṭharātpiṭharābhyāmpiṭharebhyaḥ
Loc.piṭharepiṭharayoḥpiṭhareṣu
Voc.piṭharapiṭharepiṭharāṇi



Monier-Williams Sanskrit-English Dictionary
---

 पिठर [ piṭhara ] [ piṭhara ] m. f. n. a pot , pan Lit. MBh. Lit. Var.

  [ piṭhara ] m. an addition to a building shaped like a hollow vessel Lit. L.

  a kind of hut or store-room Lit. W.

  N. of a partic. Agni Lit. Hariv.

  of a Dānava Lit. MBh. Lit. Hariv.

  n. a churning stick Lit. L.

  the root of Cyperus Rotundus Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,