Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राशित

प्राशित /prāśita/ (pp. от प्राश् I )
1. съеденный
2. n. жертвоприношение душам усопших предков (рисом и водой)

Adj., m./n./f.

m.sg.du.pl.
Nom.prāśitaḥprāśitauprāśitāḥ
Gen.prāśitasyaprāśitayoḥprāśitānām
Dat.prāśitāyaprāśitābhyāmprāśitebhyaḥ
Instr.prāśitenaprāśitābhyāmprāśitaiḥ
Acc.prāśitamprāśitauprāśitān
Abl.prāśitātprāśitābhyāmprāśitebhyaḥ
Loc.prāśiteprāśitayoḥprāśiteṣu
Voc.prāśitaprāśitauprāśitāḥ


f.sg.du.pl.
Nom.prāśitāprāśiteprāśitāḥ
Gen.prāśitāyāḥprāśitayoḥprāśitānām
Dat.prāśitāyaiprāśitābhyāmprāśitābhyaḥ
Instr.prāśitayāprāśitābhyāmprāśitābhiḥ
Acc.prāśitāmprāśiteprāśitāḥ
Abl.prāśitāyāḥprāśitābhyāmprāśitābhyaḥ
Loc.prāśitāyāmprāśitayoḥprāśitāsu
Voc.prāśiteprāśiteprāśitāḥ


n.sg.du.pl.
Nom.prāśitamprāśiteprāśitāni
Gen.prāśitasyaprāśitayoḥprāśitānām
Dat.prāśitāyaprāśitābhyāmprāśitebhyaḥ
Instr.prāśitenaprāśitābhyāmprāśitaiḥ
Acc.prāśitamprāśiteprāśitāni
Abl.prāśitātprāśitābhyāmprāśitebhyaḥ
Loc.prāśiteprāśitayoḥprāśiteṣu
Voc.prāśitaprāśiteprāśitāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prāśitamprāśiteprāśitāni
Gen.prāśitasyaprāśitayoḥprāśitānām
Dat.prāśitāyaprāśitābhyāmprāśitebhyaḥ
Instr.prāśitenaprāśitābhyāmprāśitaiḥ
Acc.prāśitamprāśiteprāśitāni
Abl.prāśitātprāśitābhyāmprāśitebhyaḥ
Loc.prāśiteprāśitayoḥprāśiteṣu
Voc.prāśitaprāśiteprāśitāni



Monier-Williams Sanskrit-English Dictionary
---

  प्राशित [ prāśita ] [ prā́śita ] m. f. n. eaten , tasted , devoured Lit. TS.

   [ prāśita ] n. the daily oblation to deceased progenitors Lit. Mn. iii , 74.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,