Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

त्वाष्ट्र

त्वाष्ट्र /tvāṣṭra/
1. относящийся к богу Тваштара ; см. त्वष्टर् 2);
2. m. сын бога Тваштара; см. त्वष्टर् 2)

Adj., m./n./f.

m.sg.du.pl.
Nom.tvāṣṭraḥtvāṣṭrautvāṣṭrāḥ
Gen.tvāṣṭrasyatvāṣṭrayoḥtvāṣṭrāṇām
Dat.tvāṣṭrāyatvāṣṭrābhyāmtvāṣṭrebhyaḥ
Instr.tvāṣṭreṇatvāṣṭrābhyāmtvāṣṭraiḥ
Acc.tvāṣṭramtvāṣṭrautvāṣṭrān
Abl.tvāṣṭrāttvāṣṭrābhyāmtvāṣṭrebhyaḥ
Loc.tvāṣṭretvāṣṭrayoḥtvāṣṭreṣu
Voc.tvāṣṭratvāṣṭrautvāṣṭrāḥ


f.sg.du.pl.
Nom.tvāṣṭrātvāṣṭretvāṣṭrāḥ
Gen.tvāṣṭrāyāḥtvāṣṭrayoḥtvāṣṭrāṇām
Dat.tvāṣṭrāyaitvāṣṭrābhyāmtvāṣṭrābhyaḥ
Instr.tvāṣṭrayātvāṣṭrābhyāmtvāṣṭrābhiḥ
Acc.tvāṣṭrāmtvāṣṭretvāṣṭrāḥ
Abl.tvāṣṭrāyāḥtvāṣṭrābhyāmtvāṣṭrābhyaḥ
Loc.tvāṣṭrāyāmtvāṣṭrayoḥtvāṣṭrāsu
Voc.tvāṣṭretvāṣṭretvāṣṭrāḥ


n.sg.du.pl.
Nom.tvāṣṭramtvāṣṭretvāṣṭrāṇi
Gen.tvāṣṭrasyatvāṣṭrayoḥtvāṣṭrāṇām
Dat.tvāṣṭrāyatvāṣṭrābhyāmtvāṣṭrebhyaḥ
Instr.tvāṣṭreṇatvāṣṭrābhyāmtvāṣṭraiḥ
Acc.tvāṣṭramtvāṣṭretvāṣṭrāṇi
Abl.tvāṣṭrāttvāṣṭrābhyāmtvāṣṭrebhyaḥ
Loc.tvāṣṭretvāṣṭrayoḥtvāṣṭreṣu
Voc.tvāṣṭratvāṣṭretvāṣṭrāṇi




существительное, м.р.

sg.du.pl.
Nom.tvāṣṭraḥtvāṣṭrautvāṣṭrāḥ
Gen.tvāṣṭrasyatvāṣṭrayoḥtvāṣṭrāṇām
Dat.tvāṣṭrāyatvāṣṭrābhyāmtvāṣṭrebhyaḥ
Instr.tvāṣṭreṇatvāṣṭrābhyāmtvāṣṭraiḥ
Acc.tvāṣṭramtvāṣṭrautvāṣṭrān
Abl.tvāṣṭrāttvāṣṭrābhyāmtvāṣṭrebhyaḥ
Loc.tvāṣṭretvāṣṭrayoḥtvāṣṭreṣu
Voc.tvāṣṭratvāṣṭrautvāṣṭrāḥ



Monier-Williams Sanskrit-English Dictionary

---

 त्वाष्ट्र [ tvāṣṭra ] [ tvāṣṭrá ] m. f. n. belonging to or coming from Lit. Tvashṭṛ i Lit. RV. i , 117 , 22 Lit. AV. Lit. VS. ( [ putra ] , " son of Tvashṭṛi " Lit. Prab. ii , 31)

  having Tvashṭṛi as regent Lit. VarBṛS. viii , 37 Lit. Jyot. (YV.) 6 Sch.

  [ tvāṣṭra ] m. the son of Tvashṭṛi (Viśva-rūpa Lit. RV. ; Ābhūti Lit. ŚBr. xiv Vṛitra Lit. BhP. vi , 9 , 17 ; xi , 12 , 5 ; Tri-śiras , Lit. RAnukr.)

  N. of an eclipse Lit. VarBṛS. iiic , 2

  n. Tvashṭṛi's energy , creative power Lit. RV. iii , 7 , 4 Lit. BhP. viii , 11 , 35

  the asterism Citrā Lit. VarBṛS.

  [ tvāṣṭrī ] f. " daughter of Tvashṭṛi " , Saraṇyū (Vivasvat's wife) Lit. Nir. xii , 10 Lit. MBh. i , 2599 Lit. Hariv. 545 f.

  [ tvāṣṭra ] n. the asterism Citrā Lit. L.

  a small car Lit. L.

  pl. " daughters of Tvashṭṛi " , certain divine female beings Lit. TāṇḍyaBr. xii , 5.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,