Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुष्पवन्त्

पुष्पवन्त् /puṣpavant/ изобилующий цветами

Adj., m./n./f.

m.sg.du.pl.
Nom.puṣpavānpuṣpavantaupuṣpavantaḥ
Gen.puṣpavataḥpuṣpavatoḥpuṣpavatām
Dat.puṣpavatepuṣpavadbhyāmpuṣpavadbhyaḥ
Instr.puṣpavatāpuṣpavadbhyāmpuṣpavadbhiḥ
Acc.puṣpavantampuṣpavantaupuṣpavataḥ
Abl.puṣpavataḥpuṣpavadbhyāmpuṣpavadbhyaḥ
Loc.puṣpavatipuṣpavatoḥpuṣpavatsu
Voc.puṣpavanpuṣpavantaupuṣpavantaḥ


f.sg.du.pl.
Nom.puṣpavatāpuṣpavatepuṣpavatāḥ
Gen.puṣpavatāyāḥpuṣpavatayoḥpuṣpavatānām
Dat.puṣpavatāyaipuṣpavatābhyāmpuṣpavatābhyaḥ
Instr.puṣpavatayāpuṣpavatābhyāmpuṣpavatābhiḥ
Acc.puṣpavatāmpuṣpavatepuṣpavatāḥ
Abl.puṣpavatāyāḥpuṣpavatābhyāmpuṣpavatābhyaḥ
Loc.puṣpavatāyāmpuṣpavatayoḥpuṣpavatāsu
Voc.puṣpavatepuṣpavatepuṣpavatāḥ


n.sg.du.pl.
Nom.puṣpavatpuṣpavantī, puṣpavatīpuṣpavanti
Gen.puṣpavataḥpuṣpavatoḥpuṣpavatām
Dat.puṣpavatepuṣpavadbhyāmpuṣpavadbhyaḥ
Instr.puṣpavatāpuṣpavadbhyāmpuṣpavadbhiḥ
Acc.puṣpavatpuṣpavantī, puṣpavatīpuṣpavanti
Abl.puṣpavataḥpuṣpavadbhyāmpuṣpavadbhyaḥ
Loc.puṣpavatipuṣpavatoḥpuṣpavatsu
Voc.puṣpavatpuṣpavantī, puṣpavatīpuṣpavanti





Monier-Williams Sanskrit-English Dictionary

  पुष्पवत् [ puṣpavat ] [ púṣpa-vat ]1 m. f. n. ( [ púṣpa- ] ) having flowers or decorated with flowers , flowery , blooming Lit. RV.

   [ puṣpavat m. N. of a Daitya Lit. MBh.

   of a man Lit. Saṃskārak.

   of a prince Lit. Hariv. Lit. Pur.

   of a mountain in Kuśa-dvīpa Lit. MBh.

   (du.) sun and moon Lit. Bālar. Lit. Gaṇit. ( perhaps fr. [ -vanta ] )

   [ puṣpavatī f. ( [ ī ] ) (a woman) having the menses Lit. L.

   (a cow) longing for the bull Lit. BhP. Sch.

   N. of a sacred bathing place Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,