Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वप्नज्

स्वप्नज् /svapnaj/ сонный, сонливый

Adj., m./n./f.

m.sg.du.pl.
Nom.svapnaksvapnajausvapnajaḥ
Gen.svapnajaḥsvapnajoḥsvapnajām
Dat.svapnajesvapnagbhyāmsvapnagbhyaḥ
Instr.svapnajāsvapnagbhyāmsvapnagbhiḥ
Acc.svapnajamsvapnajausvapnajaḥ
Abl.svapnajaḥsvapnagbhyāmsvapnagbhyaḥ
Loc.svapnajisvapnajoḥsvapnakṣu
Voc.svapnaksvapnajausvapnajaḥ


f.sg.du.pl.
Nom.svapnajāsvapnajesvapnajāḥ
Gen.svapnajāyāḥsvapnajayoḥsvapnajānām
Dat.svapnajāyaisvapnajābhyāmsvapnajābhyaḥ
Instr.svapnajayāsvapnajābhyāmsvapnajābhiḥ
Acc.svapnajāmsvapnajesvapnajāḥ
Abl.svapnajāyāḥsvapnajābhyāmsvapnajābhyaḥ
Loc.svapnajāyāmsvapnajayoḥsvapnajāsu
Voc.svapnajesvapnajesvapnajāḥ


n.sg.du.pl.
Nom.svapnaksvapnajīsvapnañji
Gen.svapnajaḥsvapnajoḥsvapnajām
Dat.svapnajesvapnagbhyāmsvapnagbhyaḥ
Instr.svapnajāsvapnagbhyāmsvapnagbhiḥ
Acc.svapnaksvapnajīsvapnañji
Abl.svapnajaḥsvapnagbhyāmsvapnagbhyaḥ
Loc.svapnajisvapnajoḥsvapnakṣu
Voc.svapnaksvapnajīsvapnañji





Monier-Williams Sanskrit-English Dictionary

---

 स्वप्नज् [ svapnaj ] [ svapnaj ] m. f. n. (nom. [ k ] ) sleepy , asleep ( cf. [ á-sv ] ) Lit. MBh. Lit. Bhaṭṭ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,