Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मनस्मय

मनस्मय /manasmaya/
1) духовный
2) идеальный

Adj., m./n./f.

m.sg.du.pl.
Nom.manasmayaḥmanasmayaumanasmayāḥ
Gen.manasmayasyamanasmayayoḥmanasmayānām
Dat.manasmayāyamanasmayābhyāmmanasmayebhyaḥ
Instr.manasmayenamanasmayābhyāmmanasmayaiḥ
Acc.manasmayammanasmayaumanasmayān
Abl.manasmayātmanasmayābhyāmmanasmayebhyaḥ
Loc.manasmayemanasmayayoḥmanasmayeṣu
Voc.manasmayamanasmayaumanasmayāḥ


f.sg.du.pl.
Nom.manasmayīmanasmayyaumanasmayyaḥ
Gen.manasmayyāḥmanasmayyoḥmanasmayīnām
Dat.manasmayyaimanasmayībhyāmmanasmayībhyaḥ
Instr.manasmayyāmanasmayībhyāmmanasmayībhiḥ
Acc.manasmayīmmanasmayyaumanasmayīḥ
Abl.manasmayyāḥmanasmayībhyāmmanasmayībhyaḥ
Loc.manasmayyāmmanasmayyoḥmanasmayīṣu
Voc.manasmayimanasmayyaumanasmayyaḥ


n.sg.du.pl.
Nom.manasmayammanasmayemanasmayāni
Gen.manasmayasyamanasmayayoḥmanasmayānām
Dat.manasmayāyamanasmayābhyāmmanasmayebhyaḥ
Instr.manasmayenamanasmayābhyāmmanasmayaiḥ
Acc.manasmayammanasmayemanasmayāni
Abl.manasmayātmanasmayābhyāmmanasmayebhyaḥ
Loc.manasmayemanasmayayoḥmanasmayeṣu
Voc.manasmayamanasmayemanasmayāni





Monier-Williams Sanskrit-English Dictionary

---

  मनस्मय [ manasmaya ] [ mánas-máya ] m. f. n. spiritual (as opp. to , " material " ) Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,