Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

देशान्तर

देशान्तर /deśāntara/ (/deśa + antara/) n. чужбина

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.deśāntaramdeśāntaredeśāntarāṇi
Gen.deśāntarasyadeśāntarayoḥdeśāntarāṇām
Dat.deśāntarāyadeśāntarābhyāmdeśāntarebhyaḥ
Instr.deśāntareṇadeśāntarābhyāmdeśāntaraiḥ
Acc.deśāntaramdeśāntaredeśāntarāṇi
Abl.deśāntarātdeśāntarābhyāmdeśāntarebhyaḥ
Loc.deśāntaredeśāntarayoḥdeśāntareṣu
Voc.deśāntaradeśāntaredeśāntarāṇi



Monier-Williams Sanskrit-English Dictionary

---

  देशान्तर [ deśāntara ] [ deśāntara ] n. another country , abroad Lit. Mn. v , 78

   longitude , the difference from the prime meridian Lit. Sūryas.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,