Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मनुष्य

मनुष्य /manuṣya/
1.
1) человеческий
2) человеколюбивый
2. m.
1) человек
2) мужчина
3) супруг

Adj., m./n./f.

m.sg.du.pl.
Nom.manuṣyaḥmanuṣyaumanuṣyāḥ
Gen.manuṣyasyamanuṣyayoḥmanuṣyāṇām
Dat.manuṣyāyamanuṣyābhyāmmanuṣyebhyaḥ
Instr.manuṣyeṇamanuṣyābhyāmmanuṣyaiḥ
Acc.manuṣyammanuṣyaumanuṣyān
Abl.manuṣyātmanuṣyābhyāmmanuṣyebhyaḥ
Loc.manuṣyemanuṣyayoḥmanuṣyeṣu
Voc.manuṣyamanuṣyaumanuṣyāḥ


f.sg.du.pl.
Nom.manuṣyāmanuṣyemanuṣyāḥ
Gen.manuṣyāyāḥmanuṣyayoḥmanuṣyāṇām
Dat.manuṣyāyaimanuṣyābhyāmmanuṣyābhyaḥ
Instr.manuṣyayāmanuṣyābhyāmmanuṣyābhiḥ
Acc.manuṣyāmmanuṣyemanuṣyāḥ
Abl.manuṣyāyāḥmanuṣyābhyāmmanuṣyābhyaḥ
Loc.manuṣyāyāmmanuṣyayoḥmanuṣyāsu
Voc.manuṣyemanuṣyemanuṣyāḥ


n.sg.du.pl.
Nom.manuṣyammanuṣyemanuṣyāṇi
Gen.manuṣyasyamanuṣyayoḥmanuṣyāṇām
Dat.manuṣyāyamanuṣyābhyāmmanuṣyebhyaḥ
Instr.manuṣyeṇamanuṣyābhyāmmanuṣyaiḥ
Acc.manuṣyammanuṣyemanuṣyāṇi
Abl.manuṣyātmanuṣyābhyāmmanuṣyebhyaḥ
Loc.manuṣyemanuṣyayoḥmanuṣyeṣu
Voc.manuṣyamanuṣyemanuṣyāṇi




существительное, м.р.

sg.du.pl.
Nom.manuṣyaḥmanuṣyaumanuṣyāḥ
Gen.manuṣyasyamanuṣyayoḥmanuṣyāṇām
Dat.manuṣyāyamanuṣyābhyāmmanuṣyebhyaḥ
Instr.manuṣyeṇamanuṣyābhyāmmanuṣyaiḥ
Acc.manuṣyammanuṣyaumanuṣyān
Abl.manuṣyātmanuṣyābhyāmmanuṣyebhyaḥ
Loc.manuṣyemanuṣyayoḥmanuṣyeṣu
Voc.manuṣyamanuṣyaumanuṣyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 मनुष्य [ manuṣya ] [ manuṣyá ] m. f. n. human , manly , useful or , friendly to man Lit. RV. Lit. AV. Lit. ŚBr.

  [ manuṣya ] m. a man , human being Lit. RV.

  a man (as opp. to woman) Lit. Mn. Lit. MārkP.

  a husband Lit. VarBṛS.

  a class of deceased ancestors (those who receive the Piṇḍa offering) Lit. TBr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,