Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रभावन्त्

प्रभावन्त् /prabhāvant/ светящийся, блестящий

Adj., m./n./f.

m.sg.du.pl.
Nom.prabhāvānprabhāvantauprabhāvantaḥ
Gen.prabhāvataḥprabhāvatoḥprabhāvatām
Dat.prabhāvateprabhāvadbhyāmprabhāvadbhyaḥ
Instr.prabhāvatāprabhāvadbhyāmprabhāvadbhiḥ
Acc.prabhāvantamprabhāvantauprabhāvataḥ
Abl.prabhāvataḥprabhāvadbhyāmprabhāvadbhyaḥ
Loc.prabhāvatiprabhāvatoḥprabhāvatsu
Voc.prabhāvanprabhāvantauprabhāvantaḥ


f.sg.du.pl.
Nom.prabhāvatāprabhāvateprabhāvatāḥ
Gen.prabhāvatāyāḥprabhāvatayoḥprabhāvatānām
Dat.prabhāvatāyaiprabhāvatābhyāmprabhāvatābhyaḥ
Instr.prabhāvatayāprabhāvatābhyāmprabhāvatābhiḥ
Acc.prabhāvatāmprabhāvateprabhāvatāḥ
Abl.prabhāvatāyāḥprabhāvatābhyāmprabhāvatābhyaḥ
Loc.prabhāvatāyāmprabhāvatayoḥprabhāvatāsu
Voc.prabhāvateprabhāvateprabhāvatāḥ


n.sg.du.pl.
Nom.prabhāvatprabhāvantī, prabhāvatīprabhāvanti
Gen.prabhāvataḥprabhāvatoḥprabhāvatām
Dat.prabhāvateprabhāvadbhyāmprabhāvadbhyaḥ
Instr.prabhāvatāprabhāvadbhyāmprabhāvadbhiḥ
Acc.prabhāvatprabhāvantī, prabhāvatīprabhāvanti
Abl.prabhāvataḥprabhāvadbhyāmprabhāvadbhyaḥ
Loc.prabhāvatiprabhāvatoḥprabhāvatsu
Voc.prabhāvatprabhāvantī, prabhāvatīprabhāvanti





Monier-Williams Sanskrit-English Dictionary

  प्रभावत् [ prabhāvat ] [ prabhā́-vat ] m. f. n. luminous , radiant , splendid Lit. MBh. Lit. Kāv.

   [ prabhāvatī f. the lute of one of the Gaṇas or demigods attendant on Śiva Lit. L.

   a kind of metre Lit. Śrutab.

   (in music) a partic. Śruti Lit. Saṃgīt.

   N. of a Lit. Buddh. deity Lit. Lalit.

   of the wife of the sun Lit. MBh.

   of one of the Mātṛis attendant on Skanda Lit. ib.

   of an Apsaras Lit. VP.

   of a Surâṅganā Lit. Siṃhâs.

   of a sister of the Asura Indra-damana Lit. L.

   of a daughter of king Vajra-nābha and wife of Pradyumna Lit. Hariv.

   of the wife of Citra-ratha king of Aṅga Lit. MBh.

   of the daughter of Suvīra and wife of Marutta Lit. MārkP.

   of a Tāpasī Lit. MBh.

   of them other of Malli (the 19th Arhat of present Avasarpiṇī) Lit. L.

   of the daughter of the Śreshṭhin Soma-datta and wife of Madana the son of Vikrama-sena Lit. Śukas.

   of a river Lit. W.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,