Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रयोज्य

प्रयोज्य /prayojya/ pn. от प्रयुज् I

Adj., m./n./f.

m.sg.du.pl.
Nom.prayojyaḥprayojyauprayojyāḥ
Gen.prayojyasyaprayojyayoḥprayojyānām
Dat.prayojyāyaprayojyābhyāmprayojyebhyaḥ
Instr.prayojyenaprayojyābhyāmprayojyaiḥ
Acc.prayojyamprayojyauprayojyān
Abl.prayojyātprayojyābhyāmprayojyebhyaḥ
Loc.prayojyeprayojyayoḥprayojyeṣu
Voc.prayojyaprayojyauprayojyāḥ


f.sg.du.pl.
Nom.prayojyāprayojyeprayojyāḥ
Gen.prayojyāyāḥprayojyayoḥprayojyānām
Dat.prayojyāyaiprayojyābhyāmprayojyābhyaḥ
Instr.prayojyayāprayojyābhyāmprayojyābhiḥ
Acc.prayojyāmprayojyeprayojyāḥ
Abl.prayojyāyāḥprayojyābhyāmprayojyābhyaḥ
Loc.prayojyāyāmprayojyayoḥprayojyāsu
Voc.prayojyeprayojyeprayojyāḥ


n.sg.du.pl.
Nom.prayojyamprayojyeprayojyāni
Gen.prayojyasyaprayojyayoḥprayojyānām
Dat.prayojyāyaprayojyābhyāmprayojyebhyaḥ
Instr.prayojyenaprayojyābhyāmprayojyaiḥ
Acc.prayojyamprayojyeprayojyāni
Abl.prayojyātprayojyābhyāmprayojyebhyaḥ
Loc.prayojyeprayojyayoḥprayojyeṣu
Voc.prayojyaprayojyeprayojyāni





Monier-Williams Sanskrit-English Dictionary
---

  प्रयोज्य [ prayojya ] [ pra-yojya ] m. f. n. to be cast or shot (missile) Lit. MBh. Lit. Hariv.

   to be used or employed or practised ( [ -tva ] n. ) Lit. Mn. Lit. MBh.

   to be appointed or commissioned , dependent , a servant or slave Lit. Sarvad.

   to be represented (on the stage) Lit. Sāh.

   [ prayojya ] n. capital (to be lent on interest)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,