Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विप्

विप् II /vip/
1) взволнованный
2) воодушевлённый

Adj., m./n./f.

m.sg.du.pl.
Nom.vipvipauvipaḥ
Gen.vipaḥvipoḥvipām
Dat.vipevibbhyāmvibbhyaḥ
Instr.vipāvibbhyāmvibbhiḥ
Acc.vipamvipauvipaḥ
Abl.vipaḥvibbhyāmvibbhyaḥ
Loc.vipivipoḥvipsu
Voc.vipvipauvipaḥ


f.sg.du.pl.
Nom.vipāvipevipāḥ
Gen.vipāyāḥvipayoḥvipānām
Dat.vipāyaivipābhyāmvipābhyaḥ
Instr.vipayāvipābhyāmvipābhiḥ
Acc.vipāmvipevipāḥ
Abl.vipāyāḥvipābhyāmvipābhyaḥ
Loc.vipāyāmvipayoḥvipāsu
Voc.vipevipevipāḥ


n.sg.du.pl.
Nom.vipvipīvimpi
Gen.vipaḥvipoḥvipām
Dat.vipevibbhyāmvibbhyaḥ
Instr.vipāvibbhyāmvibbhiḥ
Acc.vipvipīvimpi
Abl.vipaḥvibbhyāmvibbhyaḥ
Loc.vipivipoḥvipsu
Voc.vipvipīvimpi





Monier-Williams Sanskrit-English Dictionary
---

 विप् [ vip ] [ ví p ]2 m. f. n. inwardly stirred or excited , inspired Lit. RV.

  [ vip ] f. " easily moved or bent , flexible (?) " , a switch , rod , the shaft (of an arrow) , the rods (which form the bottom of the Soma filter , and support the straining cloth) Lit. RV.

  a finger Lit. Naigh. ii , 5.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,