Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शतशीर्स

शतशीर्स /śata-śīrsa/ см. शतमूर्धन्

Adj., m./n./f.

m.sg.du.pl.
Nom.śataśīrṣaḥśataśīrṣauśataśīrṣāḥ
Gen.śataśīrṣasyaśataśīrṣayoḥśataśīrṣāṇām
Dat.śataśīrṣāyaśataśīrṣābhyāmśataśīrṣebhyaḥ
Instr.śataśīrṣeṇaśataśīrṣābhyāmśataśīrṣaiḥ
Acc.śataśīrṣamśataśīrṣauśataśīrṣān
Abl.śataśīrṣātśataśīrṣābhyāmśataśīrṣebhyaḥ
Loc.śataśīrṣeśataśīrṣayoḥśataśīrṣeṣu
Voc.śataśīrṣaśataśīrṣauśataśīrṣāḥ


f.sg.du.pl.
Nom.śataśīrṣāśataśīrṣeśataśīrṣāḥ
Gen.śataśīrṣāyāḥśataśīrṣayoḥśataśīrṣāṇām
Dat.śataśīrṣāyaiśataśīrṣābhyāmśataśīrṣābhyaḥ
Instr.śataśīrṣayāśataśīrṣābhyāmśataśīrṣābhiḥ
Acc.śataśīrṣāmśataśīrṣeśataśīrṣāḥ
Abl.śataśīrṣāyāḥśataśīrṣābhyāmśataśīrṣābhyaḥ
Loc.śataśīrṣāyāmśataśīrṣayoḥśataśīrṣāsu
Voc.śataśīrṣeśataśīrṣeśataśīrṣāḥ


n.sg.du.pl.
Nom.śataśīrṣamśataśīrṣeśataśīrṣāṇi
Gen.śataśīrṣasyaśataśīrṣayoḥśataśīrṣāṇām
Dat.śataśīrṣāyaśataśīrṣābhyāmśataśīrṣebhyaḥ
Instr.śataśīrṣeṇaśataśīrṣābhyāmśataśīrṣaiḥ
Acc.śataśīrṣamśataśīrṣeśataśīrṣāṇi
Abl.śataśīrṣātśataśīrṣābhyāmśataśīrṣebhyaḥ
Loc.śataśīrṣeśataśīrṣayoḥśataśīrṣeṣu
Voc.śataśīrṣaśataśīrṣeśataśīrṣāṇi





Monier-Williams Sanskrit-English Dictionary

---

  शतशीर्ष [ śataśīrṣa ] [ śatá-śīrṣa ] m. f. n. hundred-headed Lit. MBh. Lit. Hariv. Lit. R.

   [ śataśīrṣa ] m. a partic. incantation recited over weapons Lit. R.

   N. of a king of the Nāgas Lit. Kāraṇḍ.

   [ śataśīrṣā ] f. N. of the wife of Vāsuki Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,