Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भवानी

भवानी /bhavānī/ f. nom. pr. см. पार्वती

sg.du.pl.
Nom.bhavānībhavānyaubhavānyaḥ
Gen.bhavānyāḥbhavānyoḥbhavānīnām
Dat.bhavānyaibhavānībhyāmbhavānībhyaḥ
Instr.bhavānyābhavānībhyāmbhavānībhiḥ
Acc.bhavānīmbhavānyaubhavānīḥ
Abl.bhavānyāḥbhavānībhyāmbhavānībhyaḥ
Loc.bhavānyāmbhavānyoḥbhavānīṣu
Voc.bhavānibhavānyaubhavānyaḥ



Monier-Williams Sanskrit-English Dictionary

---

 भवानी [ bhavānī ] [ bhavānī ] f. ( fr. [ bhava ] ; cf. [ iṅdrāṇī ] , [ rudraṇī ] , [ śarvāṇī ] and Lit. Pāṇ. 4-1 , 49) N. of a goddess identified in later times with Pārvatī (she is the wife of Śiva in her pacific and amiable form ; cf. Lit. RTL. 79) Lit. GṛŚrS. Lit. Hariv.

  of various women Lit. Cat.

  of a river Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,