Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राङ्मुख

प्राङ्मुख /prāṅ-mukha/ bah. с лицом, обращенным к востоку

Adj., m./n./f.

m.sg.du.pl.
Nom.prāṅmukhaḥprāṅmukhauprāṅmukhāḥ
Gen.prāṅmukhasyaprāṅmukhayoḥprāṅmukhāṇām
Dat.prāṅmukhāyaprāṅmukhābhyāmprāṅmukhebhyaḥ
Instr.prāṅmukheṇaprāṅmukhābhyāmprāṅmukhaiḥ
Acc.prāṅmukhamprāṅmukhauprāṅmukhān
Abl.prāṅmukhātprāṅmukhābhyāmprāṅmukhebhyaḥ
Loc.prāṅmukheprāṅmukhayoḥprāṅmukheṣu
Voc.prāṅmukhaprāṅmukhauprāṅmukhāḥ


f.sg.du.pl.
Nom.prāṅmukhāprāṅmukheprāṅmukhāḥ
Gen.prāṅmukhāyāḥprāṅmukhayoḥprāṅmukhāṇām
Dat.prāṅmukhāyaiprāṅmukhābhyāmprāṅmukhābhyaḥ
Instr.prāṅmukhayāprāṅmukhābhyāmprāṅmukhābhiḥ
Acc.prāṅmukhāmprāṅmukheprāṅmukhāḥ
Abl.prāṅmukhāyāḥprāṅmukhābhyāmprāṅmukhābhyaḥ
Loc.prāṅmukhāyāmprāṅmukhayoḥprāṅmukhāsu
Voc.prāṅmukheprāṅmukheprāṅmukhāḥ


n.sg.du.pl.
Nom.prāṅmukhamprāṅmukheprāṅmukhāṇi
Gen.prāṅmukhasyaprāṅmukhayoḥprāṅmukhāṇām
Dat.prāṅmukhāyaprāṅmukhābhyāmprāṅmukhebhyaḥ
Instr.prāṅmukheṇaprāṅmukhābhyāmprāṅmukhaiḥ
Acc.prāṅmukhamprāṅmukheprāṅmukhāṇi
Abl.prāṅmukhātprāṅmukhābhyāmprāṅmukhebhyaḥ
Loc.prāṅmukheprāṅmukhayoḥprāṅmukheṣu
Voc.prāṅmukhaprāṅmukheprāṅmukhāṇi





Monier-Williams Sanskrit-English Dictionary

---

  प्राङ्मुख [ prāṅmukha ] [ prāṅ-mukha ] m. f. n. having the tip or the face turned forward or eastward , facing eastward Lit. GṛŚrS. Lit. Mn. Lit. MBh. (also [ khāñcana ] Lit. Sāy. on Lit. RV. x , 18 , 3 ; [ °kha-karaṇa ] n. Lit. Lāṭy. ; [ °kha-tva ] n. Lit. Hcat.)

   inclined towards , desirous of wishing (ifc.) Lit. Kathās.

   [ prāṅmukham ] ind. eastwards Lit. Sūryas.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,