Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

घनाघन

घनाघन /ghanā-ghana/
1. воинственный
2. m. густое облако; большая туча

Adj., m./n./f.

m.sg.du.pl.
Nom.ghanāghanaḥghanāghanaughanāghanāḥ
Gen.ghanāghanasyaghanāghanayoḥghanāghanānām
Dat.ghanāghanāyaghanāghanābhyāmghanāghanebhyaḥ
Instr.ghanāghanenaghanāghanābhyāmghanāghanaiḥ
Acc.ghanāghanamghanāghanaughanāghanān
Abl.ghanāghanātghanāghanābhyāmghanāghanebhyaḥ
Loc.ghanāghaneghanāghanayoḥghanāghaneṣu
Voc.ghanāghanaghanāghanaughanāghanāḥ


f.sg.du.pl.
Nom.ghanāghanāghanāghaneghanāghanāḥ
Gen.ghanāghanāyāḥghanāghanayoḥghanāghanānām
Dat.ghanāghanāyaighanāghanābhyāmghanāghanābhyaḥ
Instr.ghanāghanayāghanāghanābhyāmghanāghanābhiḥ
Acc.ghanāghanāmghanāghaneghanāghanāḥ
Abl.ghanāghanāyāḥghanāghanābhyāmghanāghanābhyaḥ
Loc.ghanāghanāyāmghanāghanayoḥghanāghanāsu
Voc.ghanāghaneghanāghaneghanāghanāḥ


n.sg.du.pl.
Nom.ghanāghanamghanāghaneghanāghanāni
Gen.ghanāghanasyaghanāghanayoḥghanāghanānām
Dat.ghanāghanāyaghanāghanābhyāmghanāghanebhyaḥ
Instr.ghanāghanenaghanāghanābhyāmghanāghanaiḥ
Acc.ghanāghanamghanāghaneghanāghanāni
Abl.ghanāghanātghanāghanābhyāmghanāghanebhyaḥ
Loc.ghanāghaneghanāghanayoḥghanāghaneṣu
Voc.ghanāghanaghanāghaneghanāghanāni




существительное, м.р.

sg.du.pl.
Nom.ghanāghanaḥghanāghanaughanāghanāḥ
Gen.ghanāghanasyaghanāghanayoḥghanāghanānām
Dat.ghanāghanāyaghanāghanābhyāmghanāghanebhyaḥ
Instr.ghanāghanenaghanāghanābhyāmghanāghanaiḥ
Acc.ghanāghanamghanāghanaughanāghanān
Abl.ghanāghanātghanāghanābhyāmghanāghanebhyaḥ
Loc.ghanāghaneghanāghanayoḥghanāghaneṣu
Voc.ghanāghanaghanāghanaughanāghanāḥ



Monier-Williams Sanskrit-English Dictionary
---

 घनाघन [ ghanāghana ] [ ghanāghaná m. f. n. ( Lit. Pāṇ. 6-1 , 12 Vārtt. 7) fond of slaughter , easily striking down , fond of strife Lit. RV. x , 103 , 1 (Indra) Lit. MBh. viii , 697 (said of an elephant)

  compact , thick (a cloud) Lit. Mālatīm. ix , 39

  [ ghanāghana m. an elephant in rut Lit. L.

  N. of Indra Lit. L.

  a thick or rainy cloud Lit. MBh. xii , 12405 Lit. Hariv. 4759 Lit. BhP. Lit. Kathās. Lit. Rājat.

  mutual collision or contact Lit. L.

  [ ghan






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,