Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सतोबृहन्त्

सतोबृहन्त् /sato-bṛhant/ равный по величине

Adj., m./n./f.

m.sg.du.pl.
Nom.satobṛhansatobṛhantausatobṛhantaḥ
Gen.satobṛhataḥsatobṛhatoḥsatobṛhatām
Dat.satobṛhatesatobṛhadbhyāmsatobṛhadbhyaḥ
Instr.satobṛhatāsatobṛhadbhyāmsatobṛhadbhiḥ
Acc.satobṛhantamsatobṛhantausatobṛhataḥ
Abl.satobṛhataḥsatobṛhadbhyāmsatobṛhadbhyaḥ
Loc.satobṛhatisatobṛhatoḥsatobṛhatsu
Voc.satobṛhansatobṛhantausatobṛhantaḥ


f.sg.du.pl.
Nom.satobṛhatāsatobṛhatesatobṛhatāḥ
Gen.satobṛhatāyāḥsatobṛhatayoḥsatobṛhatānām
Dat.satobṛhatāyaisatobṛhatābhyāmsatobṛhatābhyaḥ
Instr.satobṛhatayāsatobṛhatābhyāmsatobṛhatābhiḥ
Acc.satobṛhatāmsatobṛhatesatobṛhatāḥ
Abl.satobṛhatāyāḥsatobṛhatābhyāmsatobṛhatābhyaḥ
Loc.satobṛhatāyāmsatobṛhatayoḥsatobṛhatāsu
Voc.satobṛhatesatobṛhatesatobṛhatāḥ


n.sg.du.pl.
Nom.satobṛhatsatobṛhantī, satobṛhatīsatobṛhanti
Gen.satobṛhataḥsatobṛhatoḥsatobṛhatām
Dat.satobṛhatesatobṛhadbhyāmsatobṛhadbhyaḥ
Instr.satobṛhatāsatobṛhadbhyāmsatobṛhadbhiḥ
Acc.satobṛhatsatobṛhantī, satobṛhatīsatobṛhanti
Abl.satobṛhataḥsatobṛhadbhyāmsatobṛhadbhyaḥ
Loc.satobṛhatisatobṛhatoḥsatobṛhatsu
Voc.satobṛhatsatobṛhantī, satobṛhatīsatobṛhanti





Monier-Williams Sanskrit-English Dictionary

  सतोबृहत् [ satobṛhat ] [ sató-bṛhat ] m. f. n. ( [ sató- ] ) equally large or high Lit. TBr. Lit. PañcavBr.

   [ satobṛhatī f. ( [ ī ] ) a kind of metre consisting of 12 + 8 + 1 2 + 8 syllables Lit. ŚBr. Lit. Kāṭh. Lit. Piṅg. ( cf. [ sataḥ-paṅkti ] ) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,