Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गर्भाधान

गर्भाधान /garbhādhāna/ (/garbha + ādhāna/) n. зачатие, оплодотворение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.garbhādhānamgarbhādhānegarbhādhānāni
Gen.garbhādhānasyagarbhādhānayoḥgarbhādhānānām
Dat.garbhādhānāyagarbhādhānābhyāmgarbhādhānebhyaḥ
Instr.garbhādhānenagarbhādhānābhyāmgarbhādhānaiḥ
Acc.garbhādhānamgarbhādhānegarbhādhānāni
Abl.garbhādhānātgarbhādhānābhyāmgarbhādhānebhyaḥ
Loc.garbhādhānegarbhādhānayoḥgarbhādhāneṣu
Voc.garbhādhānagarbhādhānegarbhādhānāni



Monier-Williams Sanskrit-English Dictionary
---

  गर्भाधान [ garbhādhāna ] [ garbhādhāna n. impregnation of loc.) Lit. MBh. xii , 9648 Lit. Megh. 9 Lit. Pāṇ. 3-3 , 71 Lit. Kāś.

   " impregnation-rite " , a ceremony performed before conception or after menstruation to ensure conception Lit. Yājñ. i , 11 Lit. Gṛihyās. Lit. MBh. iii Lit. KapS.

   [ garbhādhāna f. cf. Lit. RTL. p.353

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,