Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रयत्नवन्त्

प्रयत्नवन्त् /prayatnavant/ старающийся, усердный

Adj., m./n./f.

m.sg.du.pl.
Nom.prayatnavānprayatnavantauprayatnavantaḥ
Gen.prayatnavataḥprayatnavatoḥprayatnavatām
Dat.prayatnavateprayatnavadbhyāmprayatnavadbhyaḥ
Instr.prayatnavatāprayatnavadbhyāmprayatnavadbhiḥ
Acc.prayatnavantamprayatnavantauprayatnavataḥ
Abl.prayatnavataḥprayatnavadbhyāmprayatnavadbhyaḥ
Loc.prayatnavatiprayatnavatoḥprayatnavatsu
Voc.prayatnavanprayatnavantauprayatnavantaḥ


f.sg.du.pl.
Nom.prayatnavatāprayatnavateprayatnavatāḥ
Gen.prayatnavatāyāḥprayatnavatayoḥprayatnavatānām
Dat.prayatnavatāyaiprayatnavatābhyāmprayatnavatābhyaḥ
Instr.prayatnavatayāprayatnavatābhyāmprayatnavatābhiḥ
Acc.prayatnavatāmprayatnavateprayatnavatāḥ
Abl.prayatnavatāyāḥprayatnavatābhyāmprayatnavatābhyaḥ
Loc.prayatnavatāyāmprayatnavatayoḥprayatnavatāsu
Voc.prayatnavateprayatnavateprayatnavatāḥ


n.sg.du.pl.
Nom.prayatnavatprayatnavantī, prayatnavatīprayatnavanti
Gen.prayatnavataḥprayatnavatoḥprayatnavatām
Dat.prayatnavateprayatnavadbhyāmprayatnavadbhyaḥ
Instr.prayatnavatāprayatnavadbhyāmprayatnavadbhiḥ
Acc.prayatnavatprayatnavantī, prayatnavatīprayatnavanti
Abl.prayatnavataḥprayatnavadbhyāmprayatnavadbhyaḥ
Loc.prayatnavatiprayatnavatoḥprayatnavatsu
Voc.prayatnavatprayatnavantī, prayatnavatīprayatnavanti





Monier-Williams Sanskrit-English Dictionary

   प्रयत्नवत् [ prayatnavat ] [ pra-yatna--vat ] m. f. n. assiduous , diligent , persevering Lit. Kām.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,