Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पञ्चपाद

पञ्चपाद /pañca-pāda/ bah. пятиногий

Adj., m./n./f.

m.sg.du.pl.
Nom.pañcapādaḥpañcapādaupañcapādāḥ
Gen.pañcapādasyapañcapādayoḥpañcapādānām
Dat.pañcapādāyapañcapādābhyāmpañcapādebhyaḥ
Instr.pañcapādenapañcapādābhyāmpañcapādaiḥ
Acc.pañcapādampañcapādaupañcapādān
Abl.pañcapādātpañcapādābhyāmpañcapādebhyaḥ
Loc.pañcapādepañcapādayoḥpañcapādeṣu
Voc.pañcapādapañcapādaupañcapādāḥ


f.sg.du.pl.
Nom.pañcapādāpañcapādepañcapādāḥ
Gen.pañcapādāyāḥpañcapādayoḥpañcapādānām
Dat.pañcapādāyaipañcapādābhyāmpañcapādābhyaḥ
Instr.pañcapādayāpañcapādābhyāmpañcapādābhiḥ
Acc.pañcapādāmpañcapādepañcapādāḥ
Abl.pañcapādāyāḥpañcapādābhyāmpañcapādābhyaḥ
Loc.pañcapādāyāmpañcapādayoḥpañcapādāsu
Voc.pañcapādepañcapādepañcapādāḥ


n.sg.du.pl.
Nom.pañcapādampañcapādepañcapādāni
Gen.pañcapādasyapañcapādayoḥpañcapādānām
Dat.pañcapādāyapañcapādābhyāmpañcapādebhyaḥ
Instr.pañcapādenapañcapādābhyāmpañcapādaiḥ
Acc.pañcapādampañcapādepañcapādāni
Abl.pañcapādātpañcapādābhyāmpañcapādebhyaḥ
Loc.pañcapādepañcapādayoḥpañcapādeṣu
Voc.pañcapādapañcapādepañcapādāni





Monier-Williams Sanskrit-English Dictionary
---

  पञ्चपाद [ pañcapāda ] [ páñca-pāda ] m. f. n. ( [ ] ) 5-footed Lit. RV. Lit. AV.

   [ pañcapādī ] f. N. of wk. on the Uṇ-ādis.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,