Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुवस्वन्त्

दुवस्वन्त् /duvasvant/ см. दुवस्यु

Adj., m./n./f.

m.sg.du.pl.
Nom.duvasvānduvasvantauduvasvantaḥ
Gen.duvasvataḥduvasvatoḥduvasvatām
Dat.duvasvateduvasvadbhyāmduvasvadbhyaḥ
Instr.duvasvatāduvasvadbhyāmduvasvadbhiḥ
Acc.duvasvantamduvasvantauduvasvataḥ
Abl.duvasvataḥduvasvadbhyāmduvasvadbhyaḥ
Loc.duvasvatiduvasvatoḥduvasvatsu
Voc.duvasvanduvasvantauduvasvantaḥ


f.sg.du.pl.
Nom.duvasvatāduvasvateduvasvatāḥ
Gen.duvasvatāyāḥduvasvatayoḥduvasvatānām
Dat.duvasvatāyaiduvasvatābhyāmduvasvatābhyaḥ
Instr.duvasvatayāduvasvatābhyāmduvasvatābhiḥ
Acc.duvasvatāmduvasvateduvasvatāḥ
Abl.duvasvatāyāḥduvasvatābhyāmduvasvatābhyaḥ
Loc.duvasvatāyāmduvasvatayoḥduvasvatāsu
Voc.duvasvateduvasvateduvasvatāḥ


n.sg.du.pl.
Nom.duvasvatduvasvantī, duvasvatīduvasvanti
Gen.duvasvataḥduvasvatoḥduvasvatām
Dat.duvasvateduvasvadbhyāmduvasvadbhyaḥ
Instr.duvasvatāduvasvadbhyāmduvasvadbhiḥ
Acc.duvasvatduvasvantī, duvasvatīduvasvanti
Abl.duvasvataḥduvasvadbhyāmduvasvadbhyaḥ
Loc.duvasvatiduvasvatoḥduvasvatsu
Voc.duvasvatduvasvantī, duvasvatīduvasvanti





Monier-Williams Sanskrit-English Dictionary

  दुवस्वत् [ duvasvat ] [ dúvas-vat ] ( [ dúv ] ) m. f. n. offering or enjoying worship Lit. VS.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,