Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बह्वृच

बह्वृच /bahvṛca/ (/bahu + ṛca/)
1. см. बह्वृच् ;
2. m. знаток «Ригведы»

Adj., m./n./f.

m.sg.du.pl.
Nom.bahvṛcaḥbahvṛcaubahvṛcāḥ
Gen.bahvṛcasyabahvṛcayoḥbahvṛcānām
Dat.bahvṛcāyabahvṛcābhyāmbahvṛcebhyaḥ
Instr.bahvṛcenabahvṛcābhyāmbahvṛcaiḥ
Acc.bahvṛcambahvṛcaubahvṛcān
Abl.bahvṛcātbahvṛcābhyāmbahvṛcebhyaḥ
Loc.bahvṛcebahvṛcayoḥbahvṛceṣu
Voc.bahvṛcabahvṛcaubahvṛcāḥ


f.sg.du.pl.
Nom.bahvṛcābahvṛcebahvṛcāḥ
Gen.bahvṛcāyāḥbahvṛcayoḥbahvṛcānām
Dat.bahvṛcāyaibahvṛcābhyāmbahvṛcābhyaḥ
Instr.bahvṛcayābahvṛcābhyāmbahvṛcābhiḥ
Acc.bahvṛcāmbahvṛcebahvṛcāḥ
Abl.bahvṛcāyāḥbahvṛcābhyāmbahvṛcābhyaḥ
Loc.bahvṛcāyāmbahvṛcayoḥbahvṛcāsu
Voc.bahvṛcebahvṛcebahvṛcāḥ


n.sg.du.pl.
Nom.bahvṛcambahvṛcebahvṛcāni
Gen.bahvṛcasyabahvṛcayoḥbahvṛcānām
Dat.bahvṛcāyabahvṛcābhyāmbahvṛcebhyaḥ
Instr.bahvṛcenabahvṛcābhyāmbahvṛcaiḥ
Acc.bahvṛcambahvṛcebahvṛcāni
Abl.bahvṛcātbahvṛcābhyāmbahvṛcebhyaḥ
Loc.bahvṛcebahvṛcayoḥbahvṛceṣu
Voc.bahvṛcabahvṛcebahvṛcāni




существительное, м.р.

sg.du.pl.
Nom.bahvṛcaḥbahvṛcaubahvṛcāḥ
Gen.bahvṛcasyabahvṛcayoḥbahvṛcānām
Dat.bahvṛcāyabahvṛcābhyāmbahvṛcebhyaḥ
Instr.bahvṛcenabahvṛcābhyāmbahvṛcaiḥ
Acc.bahvṛcambahvṛcaubahvṛcān
Abl.bahvṛcātbahvṛcābhyāmbahvṛcebhyaḥ
Loc.bahvṛcebahvṛcayoḥbahvṛceṣu
Voc.bahvṛcabahvṛcaubahvṛcāḥ



Monier-Williams Sanskrit-English Dictionary

---

  बह्वृच [ bahvṛca ] [ bahv-ṛca ] m. f. n. id. Lit. BhP.

   [ bahvṛca ] m. (f ( [ ī ] ) .) one conversant with the Ṛigveda , a priest of it or the Hotṛi priest who represents it in the sacrificial ceremonies Lit. Br. Lit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,