Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पामन्

पामन् /pāman/ m.
1) парша
2) чесотка

существительное, м.р.

sg.du.pl.
Nom.pāmāpāmānaupāmānaḥ
Gen.pāmnaḥpāmnoḥpāmnām
Dat.pāmnepāmabhyāmpāmabhyaḥ
Instr.pāmnāpāmabhyāmpāmabhiḥ
Acc.pāmānampāmānaupāmnaḥ
Abl.pāmnaḥpāmabhyāmpāmabhyaḥ
Loc.pāmni, pāmanipāmnoḥpāmasu
Voc.pāmanpāmānaupāmānaḥ



Monier-Williams Sanskrit-English Dictionary

---

पामन् [ pāman ] [ pāmán ] m. (√ [ pai ] ?) a kind of skin-disease , cutaneous eruption , scab Lit. AV. Lit. ChUp.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,