Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनुज

अनुज /anuja/
1. рождённый позднее; более молодой
2. m. младший брат

Adj., m./n./f.

m.sg.du.pl.
Nom.anujaḥanujauanujāḥ
Gen.anujasyaanujayoḥanujānām
Dat.anujāyaanujābhyāmanujebhyaḥ
Instr.anujenaanujābhyāmanujaiḥ
Acc.anujamanujauanujān
Abl.anujātanujābhyāmanujebhyaḥ
Loc.anujeanujayoḥanujeṣu
Voc.anujaanujauanujāḥ


f.sg.du.pl.
Nom.anujāanujeanujāḥ
Gen.anujāyāḥanujayoḥanujānām
Dat.anujāyaianujābhyāmanujābhyaḥ
Instr.anujayāanujābhyāmanujābhiḥ
Acc.anujāmanujeanujāḥ
Abl.anujāyāḥanujābhyāmanujābhyaḥ
Loc.anujāyāmanujayoḥanujāsu
Voc.anujeanujeanujāḥ


n.sg.du.pl.
Nom.anujamanujeanujāni
Gen.anujasyaanujayoḥanujānām
Dat.anujāyaanujābhyāmanujebhyaḥ
Instr.anujenaanujābhyāmanujaiḥ
Acc.anujamanujeanujāni
Abl.anujātanujābhyāmanujebhyaḥ
Loc.anujeanujayoḥanujeṣu
Voc.anujaanujeanujāni




существительное, м.р.

sg.du.pl.
Nom.anujaḥanujauanujāḥ
Gen.anujasyaanujayoḥanujānām
Dat.anujāyaanujābhyāmanujebhyaḥ
Instr.anujenaanujābhyāmanujaiḥ
Acc.anujamanujauanujān
Abl.anujātanujābhyāmanujebhyaḥ
Loc.anujeanujayoḥanujeṣu
Voc.anujaanujauanujāḥ



Monier-Williams Sanskrit-English Dictionary

 अनुज [ anuja ] [ anu-ja ] m. f. n. born after , later , younger

  [ anuja m. a younger brother , a cadet

  the plant Trāyamāṇa

  n. the plant Prapauṇḍarīka

  [ anujā f. a younger sister Lit. TS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,