Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विषजिह्व

विषजिह्व /viṣa-jihva/ bah. с ядовитым языком

Adj., m./n./f.

m.sg.du.pl.
Nom.viṣajihvaḥviṣajihvauviṣajihvāḥ
Gen.viṣajihvasyaviṣajihvayoḥviṣajihvānām
Dat.viṣajihvāyaviṣajihvābhyāmviṣajihvebhyaḥ
Instr.viṣajihvenaviṣajihvābhyāmviṣajihvaiḥ
Acc.viṣajihvamviṣajihvauviṣajihvān
Abl.viṣajihvātviṣajihvābhyāmviṣajihvebhyaḥ
Loc.viṣajihveviṣajihvayoḥviṣajihveṣu
Voc.viṣajihvaviṣajihvauviṣajihvāḥ


f.sg.du.pl.
Nom.viṣajihvāviṣajihveviṣajihvāḥ
Gen.viṣajihvāyāḥviṣajihvayoḥviṣajihvānām
Dat.viṣajihvāyaiviṣajihvābhyāmviṣajihvābhyaḥ
Instr.viṣajihvayāviṣajihvābhyāmviṣajihvābhiḥ
Acc.viṣajihvāmviṣajihveviṣajihvāḥ
Abl.viṣajihvāyāḥviṣajihvābhyāmviṣajihvābhyaḥ
Loc.viṣajihvāyāmviṣajihvayoḥviṣajihvāsu
Voc.viṣajihveviṣajihveviṣajihvāḥ


n.sg.du.pl.
Nom.viṣajihvamviṣajihveviṣajihvāni
Gen.viṣajihvasyaviṣajihvayoḥviṣajihvānām
Dat.viṣajihvāyaviṣajihvābhyāmviṣajihvebhyaḥ
Instr.viṣajihvenaviṣajihvābhyāmviṣajihvaiḥ
Acc.viṣajihvamviṣajihveviṣajihvāni
Abl.viṣajihvātviṣajihvābhyāmviṣajihvebhyaḥ
Loc.viṣajihveviṣajihvayoḥviṣajihveṣu
Voc.viṣajihvaviṣajihveviṣajihvāni





Monier-Williams Sanskrit-English Dictionary

---

  विषजिह्व [ viṣajihva ] [ viṣá-jihva ] m. f. n. ( [ viṣá- ] ) , venom-tongued Lit. ŚBr.

   [ viṣajihva ] m. Lipeocercis Serrata Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,