Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

देशीय

देशीय /deśīya/
1) местный, провинциальный
2) живущий в; уроженец ( —о)
3) граничащий, соприкасающийся с ( —о)
4) похожий на (—о )

Adj., m./n./f.

m.sg.du.pl.
Nom.deśīyaḥdeśīyaudeśīyāḥ
Gen.deśīyasyadeśīyayoḥdeśīyānām
Dat.deśīyāyadeśīyābhyāmdeśīyebhyaḥ
Instr.deśīyenadeśīyābhyāmdeśīyaiḥ
Acc.deśīyamdeśīyaudeśīyān
Abl.deśīyātdeśīyābhyāmdeśīyebhyaḥ
Loc.deśīyedeśīyayoḥdeśīyeṣu
Voc.deśīyadeśīyaudeśīyāḥ


f.sg.du.pl.
Nom.deśīyādeśīyedeśīyāḥ
Gen.deśīyāyāḥdeśīyayoḥdeśīyānām
Dat.deśīyāyaideśīyābhyāmdeśīyābhyaḥ
Instr.deśīyayādeśīyābhyāmdeśīyābhiḥ
Acc.deśīyāmdeśīyedeśīyāḥ
Abl.deśīyāyāḥdeśīyābhyāmdeśīyābhyaḥ
Loc.deśīyāyāmdeśīyayoḥdeśīyāsu
Voc.deśīyedeśīyedeśīyāḥ


n.sg.du.pl.
Nom.deśīyamdeśīyedeśīyāni
Gen.deśīyasyadeśīyayoḥdeśīyānām
Dat.deśīyāyadeśīyābhyāmdeśīyebhyaḥ
Instr.deśīyenadeśīyābhyāmdeśīyaiḥ
Acc.deśīyamdeśīyedeśīyāni
Abl.deśīyātdeśīyābhyāmdeśīyebhyaḥ
Loc.deśīyedeśīyayoḥdeśīyeṣu
Voc.deśīyadeśīyedeśīyāni





Monier-Williams Sanskrit-English Dictionary
---

 देशीय [ deśīya ] [ deśīya ] m. f. n. peculiar or belonging to or inhabiting a country , provincial , native (esp. ifc. e.g. [ māgadha- ] a native of Magadha , Lit. ŚrS.)

  bordering on , resembling , almost , nearly (ifc. and regarded asa suffix Lit. Pāṇ. 5-3 , 67 ; cf. [ pañca-varṣaka- ] . , [ paṭu- ] , [ ṣaḍvarṣa ] .) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,