Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

लक्षणवन्त्

लक्षणवन्त् /lakṣaṇavant/ имеющий знаки или признаки чего-л., отмеченный чем-л. (Instr. )

Adj., m./n./f.

m.sg.du.pl.
Nom.lakṣaṇavānlakṣaṇavantaulakṣaṇavantaḥ
Gen.lakṣaṇavataḥlakṣaṇavatoḥlakṣaṇavatām
Dat.lakṣaṇavatelakṣaṇavadbhyāmlakṣaṇavadbhyaḥ
Instr.lakṣaṇavatālakṣaṇavadbhyāmlakṣaṇavadbhiḥ
Acc.lakṣaṇavantamlakṣaṇavantaulakṣaṇavataḥ
Abl.lakṣaṇavataḥlakṣaṇavadbhyāmlakṣaṇavadbhyaḥ
Loc.lakṣaṇavatilakṣaṇavatoḥlakṣaṇavatsu
Voc.lakṣaṇavanlakṣaṇavantaulakṣaṇavantaḥ


f.sg.du.pl.
Nom.lakṣaṇavatālakṣaṇavatelakṣaṇavatāḥ
Gen.lakṣaṇavatāyāḥlakṣaṇavatayoḥlakṣaṇavatānām
Dat.lakṣaṇavatāyailakṣaṇavatābhyāmlakṣaṇavatābhyaḥ
Instr.lakṣaṇavatayālakṣaṇavatābhyāmlakṣaṇavatābhiḥ
Acc.lakṣaṇavatāmlakṣaṇavatelakṣaṇavatāḥ
Abl.lakṣaṇavatāyāḥlakṣaṇavatābhyāmlakṣaṇavatābhyaḥ
Loc.lakṣaṇavatāyāmlakṣaṇavatayoḥlakṣaṇavatāsu
Voc.lakṣaṇavatelakṣaṇavatelakṣaṇavatāḥ


n.sg.du.pl.
Nom.lakṣaṇavatlakṣaṇavantī, lakṣaṇavatīlakṣaṇavanti
Gen.lakṣaṇavataḥlakṣaṇavatoḥlakṣaṇavatām
Dat.lakṣaṇavatelakṣaṇavadbhyāmlakṣaṇavadbhyaḥ
Instr.lakṣaṇavatālakṣaṇavadbhyāmlakṣaṇavadbhiḥ
Acc.lakṣaṇavatlakṣaṇavantī, lakṣaṇavatīlakṣaṇavanti
Abl.lakṣaṇavataḥlakṣaṇavadbhyāmlakṣaṇavadbhyaḥ
Loc.lakṣaṇavatilakṣaṇavatoḥlakṣaṇavatsu
Voc.lakṣaṇavatlakṣaṇavantī, lakṣaṇavatīlakṣaṇavanti





Monier-Williams Sanskrit-English Dictionary

  लक्षणवत् [ lakṣaṇavat ] [ lakṣaṇa-vat ] m. f. n. possessing marks or signs , marked or characterized by (instr.) Lit. MBh.

   endowed with auspicious marks Lit. MānGṛ. Lit. R.

   giving correct definitions Lit. Car.

   (ifc. after a numeralhaving a partic. number of marks or characteristics Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,