Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मायिन्

मायिन् /māyin/
1.
1) мудрый
2) чудодейственный
3) обманчивый
2. m. волшебник
3. n. волшебство, магия

Adj., m./n./f.

m.sg.du.pl.
Nom.māyīmāyinaumāyinaḥ
Gen.māyinaḥmāyinoḥmāyinām
Dat.māyinemāyibhyāmmāyibhyaḥ
Instr.māyināmāyibhyāmmāyibhiḥ
Acc.māyinammāyinaumāyinaḥ
Abl.māyinaḥmāyibhyāmmāyibhyaḥ
Loc.māyinimāyinoḥmāyiṣu
Voc.māyinmāyinaumāyinaḥ


f.sg.du.pl.
Nom.māyinīmāyinyaumāyinyaḥ
Gen.māyinyāḥmāyinyoḥmāyinīnām
Dat.māyinyaimāyinībhyāmmāyinībhyaḥ
Instr.māyinyāmāyinībhyāmmāyinībhiḥ
Acc.māyinīmmāyinyaumāyinīḥ
Abl.māyinyāḥmāyinībhyāmmāyinībhyaḥ
Loc.māyinyāmmāyinyoḥmāyinīṣu
Voc.māyinimāyinyaumāyinyaḥ


n.sg.du.pl.
Nom.māyimāyinīmāyīni
Gen.māyinaḥmāyinoḥmāyinām
Dat.māyinemāyibhyāmmāyibhyaḥ
Instr.māyināmāyibhyāmmāyibhiḥ
Acc.māyimāyinīmāyīni
Abl.māyinaḥmāyibhyāmmāyibhyaḥ
Loc.māyinimāyinoḥmāyiṣu
Voc.māyin, māyimāyinīmāyīni




существительное, м.р.

sg.du.pl.
Nom.māyīmāyinaumāyinaḥ
Gen.māyinaḥmāyinoḥmāyinām
Dat.māyinemāyibhyāmmāyibhyaḥ
Instr.māyināmāyibhyāmmāyibhiḥ
Acc.māyinammāyinaumāyinaḥ
Abl.māyinaḥmāyibhyāmmāyibhyaḥ
Loc.māyinimāyinoḥmāyiṣu
Voc.māyinmāyinaumāyinaḥ



Monier-Williams Sanskrit-English Dictionary
---

 मायिन् [ māyin ] [ māyí n ] m. f. n. artful , skilled in art or enchantment , cunning , deceptive , illusory ( [ °yi-tā ] f. ) Lit. RV. Lit. AV. Lit. ŚvetUp.

  subject to illusion Lit. BhP.

  [ māyin ] m. a conjurer , juggler , magician Lit. Kathās.

  a cheat , deceiver Lit. W.

  N. of Brahmā Lit. L.

  of Śiva Lit. L.

  of Agni Lit. L.

  of Kāma Lit. L.

  n. magic , magical art Lit. BhP. ( cf. [ durm ] )

  a gall-nut Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,