Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अन्वर्थ

अन्वर्थ /anvartha/
1) целесообразный
2) очевидный

Adj., m./n./f.

m.sg.du.pl.
Nom.anvarthaḥanvarthauanvarthāḥ
Gen.anvarthasyaanvarthayoḥanvarthānām
Dat.anvarthāyaanvarthābhyāmanvarthebhyaḥ
Instr.anvarthenaanvarthābhyāmanvarthaiḥ
Acc.anvarthamanvarthauanvarthān
Abl.anvarthātanvarthābhyāmanvarthebhyaḥ
Loc.anvartheanvarthayoḥanvartheṣu
Voc.anvarthaanvarthauanvarthāḥ


f.sg.du.pl.
Nom.anvarthāanvartheanvarthāḥ
Gen.anvarthāyāḥanvarthayoḥanvarthānām
Dat.anvarthāyaianvarthābhyāmanvarthābhyaḥ
Instr.anvarthayāanvarthābhyāmanvarthābhiḥ
Acc.anvarthāmanvartheanvarthāḥ
Abl.anvarthāyāḥanvarthābhyāmanvarthābhyaḥ
Loc.anvarthāyāmanvarthayoḥanvarthāsu
Voc.anvartheanvartheanvarthāḥ


n.sg.du.pl.
Nom.anvarthamanvartheanvarthāni
Gen.anvarthasyaanvarthayoḥanvarthānām
Dat.anvarthāyaanvarthābhyāmanvarthebhyaḥ
Instr.anvarthenaanvarthābhyāmanvarthaiḥ
Acc.anvarthamanvartheanvarthāni
Abl.anvarthātanvarthābhyāmanvarthebhyaḥ
Loc.anvartheanvarthayoḥanvartheṣu
Voc.anvarthaanvartheanvarthāni





Monier-Williams Sanskrit-English Dictionary

अन्वर्थ [ anvartha ] [ anv-artha ] m. f. n. conformable to the meaning , agreeing with the true meaning Lit. Ragh. iv , 12

having the meaning obvious , intelligible , clear.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,