Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभय

अभय /abhaya/
1. безопасный
2. n. безопасность

Adj., m./n./f.

m.sg.du.pl.
Nom.abhayaḥabhayauabhayāḥ
Gen.abhayasyaabhayayoḥabhayānām
Dat.abhayāyaabhayābhyāmabhayebhyaḥ
Instr.abhayenaabhayābhyāmabhayaiḥ
Acc.abhayamabhayauabhayān
Abl.abhayātabhayābhyāmabhayebhyaḥ
Loc.abhayeabhayayoḥabhayeṣu
Voc.abhayaabhayauabhayāḥ


f.sg.du.pl.
Nom.abhayāabhayeabhayāḥ
Gen.abhayāyāḥabhayayoḥabhayānām
Dat.abhayāyaiabhayābhyāmabhayābhyaḥ
Instr.abhayayāabhayābhyāmabhayābhiḥ
Acc.abhayāmabhayeabhayāḥ
Abl.abhayāyāḥabhayābhyāmabhayābhyaḥ
Loc.abhayāyāmabhayayoḥabhayāsu
Voc.abhayeabhayeabhayāḥ


n.sg.du.pl.
Nom.abhayamabhayeabhayāni
Gen.abhayasyaabhayayoḥabhayānām
Dat.abhayāyaabhayābhyāmabhayebhyaḥ
Instr.abhayenaabhayābhyāmabhayaiḥ
Acc.abhayamabhayeabhayāni
Abl.abhayātabhayābhyāmabhayebhyaḥ
Loc.abhayeabhayayoḥabhayeṣu
Voc.abhayaabhayeabhayāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.abhayamabhayeabhayāni
Gen.abhayasyaabhayayoḥabhayānām
Dat.abhayāyaabhayābhyāmabhayebhyaḥ
Instr.abhayenaabhayābhyāmabhayaiḥ
Acc.abhayamabhayeabhayāni
Abl.abhayātabhayābhyāmabhayebhyaḥ
Loc.abhayeabhayayoḥabhayeṣu
Voc.abhayaabhayeabhayāni



Monier-Williams Sanskrit-English Dictionary

अभय [ abhaya ] [ á-bhaya ] m. f. n. unfearful , not dangerous , secure

[ abhaya m. f. n. fearless , undaunted Lit. ŚBr. xiv

m. N. of Śiva

of a natural son of Bimbisāra

of a son of Idhmajihva Lit. BhP.

of a river in Krauñcadvīpa Lit. BhP.

[ abhayā f. the plant Terminalia Chebula

[ abhaya n. (ifc. f ( [ ā ] ) .) absence or removal of fear , peace , safety , security Lit. RV. ( cf. [ ábhaya-tama ] below)

" safety " , (applied as proper name to) a child of Dharma and his reign in Plakshadvīpa Lit. BhP.

a kind of symbol procuring security Lit. Hcat.

a sacrificial hymn recited to obtain personal security Lit. Kauś.

the root of a fragrant grass , Andropogon Muricatum.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,