Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धाराङ्कुर

धाराङ्कुर /dhārāṅkura/ (/dhārā + aṅkura/) m.
1) капля дождя
2) град

существительное, м.р.

sg.du.pl.
Nom.dhārāṅkuraḥdhārāṅkuraudhārāṅkurāḥ
Gen.dhārāṅkurasyadhārāṅkurayoḥdhārāṅkurāṇām
Dat.dhārāṅkurāyadhārāṅkurābhyāmdhārāṅkurebhyaḥ
Instr.dhārāṅkureṇadhārāṅkurābhyāmdhārāṅkuraiḥ
Acc.dhārāṅkuramdhārāṅkuraudhārāṅkurān
Abl.dhārāṅkurātdhārāṅkurābhyāmdhārāṅkurebhyaḥ
Loc.dhārāṅkuredhārāṅkurayoḥdhārāṅkureṣu
Voc.dhārāṅkuradhārāṅkuraudhārāṅkurāḥ



Monier-Williams Sanskrit-English Dictionary

  धाराङ्कुर [ dhārāṅkura ] [ dhā́rāṅkura m. ( [ °rāṅk ] ) a rain-drop Lit. L.

   hail Lit. VarBṛS. xxxii , 21

   advancing before the line of an army to defy an enemy Lit. L.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,