Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुश्चर्मन्

दुश्चर्मन् /duś-carman/ bah. поражённый кожной болезнью; прокажённый

Adj., m./n./f.

m.sg.du.pl.
Nom.duścarmāduścarmāṇauduścarmāṇaḥ
Gen.duścarmaṇaḥduścarmaṇoḥduścarmaṇām
Dat.duścarmaṇeduścarmabhyāmduścarmabhyaḥ
Instr.duścarmaṇāduścarmabhyāmduścarmabhiḥ
Acc.duścarmāṇamduścarmāṇauduścarmaṇaḥ
Abl.duścarmaṇaḥduścarmabhyāmduścarmabhyaḥ
Loc.duścarmaṇiduścarmaṇoḥduścarmasu
Voc.duścarmanduścarmāṇauduścarmāṇaḥ


f.sg.du.pl.
Nom.duścarmaṇāduścarmaṇeduścarmaṇāḥ
Gen.duścarmaṇāyāḥduścarmaṇayoḥduścarmaṇānām
Dat.duścarmaṇāyaiduścarmaṇābhyāmduścarmaṇābhyaḥ
Instr.duścarmaṇayāduścarmaṇābhyāmduścarmaṇābhiḥ
Acc.duścarmaṇāmduścarmaṇeduścarmaṇāḥ
Abl.duścarmaṇāyāḥduścarmaṇābhyāmduścarmaṇābhyaḥ
Loc.duścarmaṇāyāmduścarmaṇayoḥduścarmaṇāsu
Voc.duścarmaṇeduścarmaṇeduścarmaṇāḥ


n.sg.du.pl.
Nom.duścarmaduścarmṇī, duścarmaṇīduścarmāṇi
Gen.duścarmaṇaḥduścarmaṇoḥduścarmaṇām
Dat.duścarmaṇeduścarmabhyāmduścarmabhyaḥ
Instr.duścarmaṇāduścarmabhyāmduścarmabhiḥ
Acc.duścarmaduścarmṇī, duścarmaṇīduścarmāṇi
Abl.duścarmaṇaḥduścarmabhyāmduścarmabhyaḥ
Loc.duścarmaṇiduścarmaṇoḥduścarmasu
Voc.duścarman, duścarmaduścarmṇī, duścarmaṇīduścarmāṇi





Monier-Williams Sanskrit-English Dictionary

---

  दुश्चर्मन् [ duścarman ] [ duś-cárman ] m. f. n. affected with a skin-disease , leprous Lit. TS. Lit. TBr. Lit. Yājñ.

   having no prepuce Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,