Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सप्तथ

सप्तथ /saptatha/ седьмой

Adj., m./n./f.

m.sg.du.pl.
Nom.saptathaḥsaptathausaptathāḥ
Gen.saptathasyasaptathayoḥsaptathānām
Dat.saptathāyasaptathābhyāmsaptathebhyaḥ
Instr.saptathenasaptathābhyāmsaptathaiḥ
Acc.saptathamsaptathausaptathān
Abl.saptathātsaptathābhyāmsaptathebhyaḥ
Loc.saptathesaptathayoḥsaptatheṣu
Voc.saptathasaptathausaptathāḥ


f.sg.du.pl.
Nom.saptathīsaptathyausaptathyaḥ
Gen.saptathyāḥsaptathyoḥsaptathīnām
Dat.saptathyaisaptathībhyāmsaptathībhyaḥ
Instr.saptathyāsaptathībhyāmsaptathībhiḥ
Acc.saptathīmsaptathyausaptathīḥ
Abl.saptathyāḥsaptathībhyāmsaptathībhyaḥ
Loc.saptathyāmsaptathyoḥsaptathīṣu
Voc.saptathisaptathyausaptathyaḥ


n.sg.du.pl.
Nom.saptathamsaptathesaptathāni
Gen.saptathasyasaptathayoḥsaptathānām
Dat.saptathāyasaptathābhyāmsaptathebhyaḥ
Instr.saptathenasaptathābhyāmsaptathaiḥ
Acc.saptathamsaptathesaptathāni
Abl.saptathātsaptathābhyāmsaptathebhyaḥ
Loc.saptathesaptathayoḥsaptatheṣu
Voc.saptathasaptathesaptathāni





Monier-Williams Sanskrit-English Dictionary

---

 सप्तथ [ saptatha ] [ saptátha ] m. f. n. the 7th Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,