Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैर

वैर /vaira/
1.
1) враждебный
2) неприязненный
2. n.
1) вражда
2) неприязнь
3) спор, ссора с (Instr., Instr. с [drone1]सह[/drone1] , — о)

Adj., m./n./f.

m.sg.du.pl.
Nom.vairaḥvairauvairāḥ
Gen.vairasyavairayoḥvairāṇām
Dat.vairāyavairābhyāmvairebhyaḥ
Instr.vaireṇavairābhyāmvairaiḥ
Acc.vairamvairauvairān
Abl.vairātvairābhyāmvairebhyaḥ
Loc.vairevairayoḥvaireṣu
Voc.vairavairauvairāḥ


f.sg.du.pl.
Nom.vairāvairevairāḥ
Gen.vairāyāḥvairayoḥvairāṇām
Dat.vairāyaivairābhyāmvairābhyaḥ
Instr.vairayāvairābhyāmvairābhiḥ
Acc.vairāmvairevairāḥ
Abl.vairāyāḥvairābhyāmvairābhyaḥ
Loc.vairāyāmvairayoḥvairāsu
Voc.vairevairevairāḥ


n.sg.du.pl.
Nom.vairamvairevairāṇi
Gen.vairasyavairayoḥvairāṇām
Dat.vairāyavairābhyāmvairebhyaḥ
Instr.vaireṇavairābhyāmvairaiḥ
Acc.vairamvairevairāṇi
Abl.vairātvairābhyāmvairebhyaḥ
Loc.vairevairayoḥvaireṣu
Voc.vairavairevairāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vairamvairevairāṇi
Gen.vairasyavairayoḥvairāṇām
Dat.vairāyavairābhyāmvairebhyaḥ
Instr.vaireṇavairābhyāmvairaiḥ
Acc.vairamvairevairāṇi
Abl.vairātvairābhyāmvairebhyaḥ
Loc.vairevairayoḥvaireṣu
Voc.vairavairevairāṇi



Monier-Williams Sanskrit-English Dictionary
---

वैर [ vaira ] [ vaí ra ] m. f. n. ( fr. [ vīra ] ) hostile , inimical , revengeful Lit. AV.

[ vaira ] n. ( exceptionally m. ( ? ) ifc. f ( [ ā ] ) .) enmity , hostility , animosity , grudge , quarrel or feud with (instr. with or without [ saha ] , or [ sārdham ] , or comp. ; often pl.) Lit. AV. Lit. PañcavBr. Lit. MBh.

n. heroism , prowess Lit. W.

a hostile host Lit. Śiś.

money paid as a fine for manslaughter Lit. TāṇḍyaBr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,