Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सवर्ण

सवर्ण /savarṇa/
1.
1) одноцветный
2) похожий, подобный
3) происходящий из одной варны (касты)
2. m. сын брахмана от женщины из варны кшатриев

Adj., m./n./f.

m.sg.du.pl.
Nom.savarṇaḥsavarṇausavarṇāḥ
Gen.savarṇasyasavarṇayoḥsavarṇānām
Dat.savarṇāyasavarṇābhyāmsavarṇebhyaḥ
Instr.savarṇenasavarṇābhyāmsavarṇaiḥ
Acc.savarṇamsavarṇausavarṇān
Abl.savarṇātsavarṇābhyāmsavarṇebhyaḥ
Loc.savarṇesavarṇayoḥsavarṇeṣu
Voc.savarṇasavarṇausavarṇāḥ


f.sg.du.pl.
Nom.savarṇāsavarṇesavarṇāḥ
Gen.savarṇāyāḥsavarṇayoḥsavarṇānām
Dat.savarṇāyaisavarṇābhyāmsavarṇābhyaḥ
Instr.savarṇayāsavarṇābhyāmsavarṇābhiḥ
Acc.savarṇāmsavarṇesavarṇāḥ
Abl.savarṇāyāḥsavarṇābhyāmsavarṇābhyaḥ
Loc.savarṇāyāmsavarṇayoḥsavarṇāsu
Voc.savarṇesavarṇesavarṇāḥ


n.sg.du.pl.
Nom.savarṇamsavarṇesavarṇāni
Gen.savarṇasyasavarṇayoḥsavarṇānām
Dat.savarṇāyasavarṇābhyāmsavarṇebhyaḥ
Instr.savarṇenasavarṇābhyāmsavarṇaiḥ
Acc.savarṇamsavarṇesavarṇāni
Abl.savarṇātsavarṇābhyāmsavarṇebhyaḥ
Loc.savarṇesavarṇayoḥsavarṇeṣu
Voc.savarṇasavarṇesavarṇāni




существительное, м.р.

sg.du.pl.
Nom.savarṇaḥsavarṇausavarṇāḥ
Gen.savarṇasyasavarṇayoḥsavarṇānām
Dat.savarṇāyasavarṇābhyāmsavarṇebhyaḥ
Instr.savarṇenasavarṇābhyāmsavarṇaiḥ
Acc.savarṇamsavarṇausavarṇān
Abl.savarṇātsavarṇābhyāmsavarṇebhyaḥ
Loc.savarṇesavarṇayoḥsavarṇeṣu
Voc.savarṇasavarṇausavarṇāḥ



Monier-Williams Sanskrit-English Dictionary
---

  सवर्ण [ savarṇa ] [ sa-varṇa ] m. f. n. ( [ sá- ] ) having the same colour or appearance , similar , like , equal to (gen. or comp.) Lit. RV.

   of the same tribe or class Lit. Mn. Lit. MBh.

   belonging to the same class of sounds , homogeneous with (comp.) Lit. Prāt. Lit. Pāṇ. ( cf. [ a-s ] )

   [ savarṇa ] m. the son of a Brāhman and a Kshatriya woman Lit. Gaut.

   a Māhishya ( q.v.) who lives by astrology Lit. L.

   [ savarṇā ] f. a woman of the same caste Lit. Gaut.

   past.

   N. of the woman substituted by Saraṇyū for herself as a wife of the Sun ( she is said to have given birth to Manu , and is called in later legends Chāyā ; cf. [ saraṃyū ] ) Lit. L.

   of a daughter of the Ocean and wife of Prācīna-barhis Lit. Hariv. Lit. VP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,