Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परुष

परुष /paruṣa/
1. узловатый; сучковатый
2. m. камыш

Adj., m./n./f.

m.sg.du.pl.
Nom.paruṣaḥparuṣauparuṣāḥ
Gen.paruṣasyaparuṣayoḥparuṣāṇām
Dat.paruṣāyaparuṣābhyāmparuṣebhyaḥ
Instr.paruṣeṇaparuṣābhyāmparuṣaiḥ
Acc.paruṣamparuṣauparuṣān
Abl.paruṣātparuṣābhyāmparuṣebhyaḥ
Loc.paruṣeparuṣayoḥparuṣeṣu
Voc.paruṣaparuṣauparuṣāḥ


f.sg.du.pl.
Nom.paruṣṇīparuṣṇyauparuṣṇyaḥ
Gen.paruṣṇyāḥparuṣṇyoḥparuṣṇīnām
Dat.paruṣṇyaiparuṣṇībhyāmparuṣṇībhyaḥ
Instr.paruṣṇyāparuṣṇībhyāmparuṣṇībhiḥ
Acc.paruṣṇīmparuṣṇyauparuṣṇīḥ
Abl.paruṣṇyāḥparuṣṇībhyāmparuṣṇībhyaḥ
Loc.paruṣṇyāmparuṣṇyoḥparuṣṇīṣu
Voc.paruṣṇiparuṣṇyauparuṣṇyaḥ


n.sg.du.pl.
Nom.paruṣamparuṣeparuṣāṇi
Gen.paruṣasyaparuṣayoḥparuṣāṇām
Dat.paruṣāyaparuṣābhyāmparuṣebhyaḥ
Instr.paruṣeṇaparuṣābhyāmparuṣaiḥ
Acc.paruṣamparuṣeparuṣāṇi
Abl.paruṣātparuṣābhyāmparuṣebhyaḥ
Loc.paruṣeparuṣayoḥparuṣeṣu
Voc.paruṣaparuṣeparuṣāṇi




существительное, м.р.

sg.du.pl.
Nom.paruṣaḥparuṣauparuṣāḥ
Gen.paruṣasyaparuṣayoḥparuṣāṇām
Dat.paruṣāyaparuṣābhyāmparuṣebhyaḥ
Instr.paruṣeṇaparuṣābhyāmparuṣaiḥ
Acc.paruṣamparuṣauparuṣān
Abl.paruṣātparuṣābhyāmparuṣebhyaḥ
Loc.paruṣeparuṣayoḥparuṣeṣu
Voc.paruṣaparuṣauparuṣāḥ



Monier-Williams Sanskrit-English Dictionary
---

 परुष [ paruṣa ] [ paruṣá ] m. f. n. ( older f. [ páruṣṇī ] ) knotty (as reed) Lit. AV.

  spotted , variegated , dirty-coloured Lit. RV.

  hard , stiff , rugged , rough , uneven , shaggy Lit. MBh. Lit. Kāv.

  intertwined with creepers (as a tree) Lit. Kathās.

  piercing , keen , sharp , violent , harsh , severe , unkind Lit. ib. ( [ am ] ind. )

  [ paruṣa ] m. a reed Lit. AV.

  an arrow Lit. ŚāṅkhŚr. Lit. Lāṭy.

  Grewia Asiatica or Xylocarpus Granatum Lit. L.

  N. of a demon Lit. Suparṇ.

  [ paruṣā ] f. a kind of riddle Lit. MW.

  [ paruṣam ] ind. , see [ paruṣa ]


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,