Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सरस्वन्त्

सरस्वन्त् /sarasvant/
1.
1) изобилующий водоёмами
2) склонный к (Loc. )
2. m. nom. pr. владыка небесных водоёмов

Adj., m./n./f.

m.sg.du.pl.
Nom.sarasvānsarasvantausarasvantaḥ
Gen.sarasvataḥsarasvatoḥsarasvatām
Dat.sarasvatesarasvadbhyāmsarasvadbhyaḥ
Instr.sarasvatāsarasvadbhyāmsarasvadbhiḥ
Acc.sarasvantamsarasvantausarasvataḥ
Abl.sarasvataḥsarasvadbhyāmsarasvadbhyaḥ
Loc.sarasvatisarasvatoḥsarasvatsu
Voc.sarasvansarasvantausarasvantaḥ


f.sg.du.pl.
Nom.sarasvatāsarasvatesarasvatāḥ
Gen.sarasvatāyāḥsarasvatayoḥsarasvatānām
Dat.sarasvatāyaisarasvatābhyāmsarasvatābhyaḥ
Instr.sarasvatayāsarasvatābhyāmsarasvatābhiḥ
Acc.sarasvatāmsarasvatesarasvatāḥ
Abl.sarasvatāyāḥsarasvatābhyāmsarasvatābhyaḥ
Loc.sarasvatāyāmsarasvatayoḥsarasvatāsu
Voc.sarasvatesarasvatesarasvatāḥ


n.sg.du.pl.
Nom.sarasvatsarasvantī, sarasvatīsarasvanti
Gen.sarasvataḥsarasvatoḥsarasvatām
Dat.sarasvatesarasvadbhyāmsarasvadbhyaḥ
Instr.sarasvatāsarasvadbhyāmsarasvadbhiḥ
Acc.sarasvatsarasvantī, sarasvatīsarasvanti
Abl.sarasvataḥsarasvadbhyāmsarasvadbhyaḥ
Loc.sarasvatisarasvatoḥsarasvatsu
Voc.sarasvatsarasvantī, sarasvatīsarasvanti




существительное, м.р.

sg.du.pl.
Nom.sarasvānsarasvantausarasvantaḥ
Gen.sarasvataḥsarasvatoḥsarasvatām
Dat.sarasvatesarasvadbhyāmsarasvadbhyaḥ
Instr.sarasvatāsarasvadbhyāmsarasvadbhiḥ
Acc.sarasvantamsarasvantausarasvataḥ
Abl.sarasvataḥsarasvadbhyāmsarasvadbhyaḥ
Loc.sarasvatisarasvatoḥsarasvatsu
Voc.sarasvansarasvantausarasvantaḥ



Monier-Williams Sanskrit-English Dictionary

  सरस्वत् [ sarasvat ] [ sáras-vat ] m. f. n. ( [ sáras- ] ) abounding in or connected with ponds Lit. BhP.

   juicy , sapid Lit. L.

   elegant Lit. ib.

   sentimental Lit. ib.

   finding pleasure or delight in (loc.) Lit. Cat.

   [ sarasvat m. N. of a divinity belonging to the upper region (considered as offspring of the water and plants , as guardian of the waters and bestower of fertility) Lit. RV. Lit. AV. Lit. TS. Lit. PañcavBr.

   of a male deity corresponding to Sarasvatī Lit. TS. Lit. ŚBr.

   the sea Lit. Śiś.

   a river Lit. L.

   N. of a river (= [ sarasatī ] ) Lit. BhP.

   a buffalo Lit. W.

   [ sarasvatī f. see ( [ atī ] ) s.v.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,